वाराणस्यां मातुः अन्नपूर्णायाः सप्तदशदिवसीयव्रतानुष्ठानम् आरब्धम्, देवालये भक्तजनानाम् अपारः समागमः अभवत्।
—अन्त्यदिने कृषकाः स्वस्य धानस्य प्रथमशस्यं मातुः दरबारे अर्पयिष्यन्ति। वाराणसी, 10 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य धार्मिकनगर्या वाराणस्यां (काश्यां) सोमवासरे मातरः अन्नपूर्णायाः सप्तदशदिवसीयं महाव्रतानुष्ठानम् आरब्धम्। एतस्य महाव्रतस्य सम
श्रद्धालुओं को धागा देते महंत शंकर पुरी


श्रद्धालुओं को धागा देते महंत शंकर पुरी


—अन्त्यदिने कृषकाः स्वस्य धानस्य प्रथमशस्यं मातुः दरबारे अर्पयिष्यन्ति।

वाराणसी, 10 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य धार्मिकनगर्या वाराणस्यां (काश्यां) सोमवासरे मातरः अन्नपूर्णायाः सप्तदशदिवसीयं महाव्रतानुष्ठानम् आरब्धम्। एतस्य महाव्रतस्य समापनं मार्गशीर्षमासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ नवम्बरमासस्य षड्विंशतितमे दिने भविष्यति। सप्तविंशतितमे दिने मातुः दरबारं नूतनधानबालिभिः अलङ्कृतं भविष्यति। ततः परं अष्टाविंशतितमे दिने धानस्य बाल्याः प्रसादस्वरूपेण साधारणभक्तेभ्यः वितरणं भविष्यति।

एतत् मातुः महाव्रतं सप्तदशवर्षाणि, सप्तदशमासान् अथवा सप्तदशदिनानि यावत् भवति। व्रतस्य प्रथमे दिने प्रातःकाले मन्दिरस्य महन्ता शङ्करपुरीनाम्ना श्रद्धालुभ्यः सप्तदशग्रन्थियुक्तं सूत्रं दत्तवन्तः। स्त्रियः अत्युत्साहेन वामहस्ते, पुरुषाः दक्षिणहस्ते तद्बबन्धुः। संकल्पपूर्वकं व्रतं आरभमाणाः श्रद्धालवः दिवसे केवलं एकवारं फलाहारं कुर्वन्ति, तत्र लवणस्य प्रयोगः निषिद्धः। मन्दिरमहन्तः शङ्करपुरीनामकः उक्तवान् यत्, ये श्रद्धालवः सप्तदशदिनानि पर्यन्तं एतत् महाव्रतं चरन्ति, तेषां जीवनपर्यन्तं न कदापि अन्नधनऐश्वर्यस्य अभावः भवति। मातुः अन्नपूर्णायाः व्रतपूजनं दैहिकदैविकभौतिकसुखं प्रदत्ति। अन्नधनऐश्वर्यारोग्यसन्तानाभिलाषया एतद्व्रतं क्रियते।

विशेषतया ख्यातं यत्, मातुः अन्नपूर्णायाः एषः एव देशे एकः एव मन्दिरः अस्ति, यत्र भक्ताः स्वस्य धानस्य प्रथमबालीं अर्पयन्ति। पूर्वाञ्चलप्रदेशेषु विभिन्नजनपदेषु कृषकाः स्वस्य धानस्य प्रथमबालीं मातरं अर्पयन्ति, ततः तदेव बाल्यं प्रसादस्वरूपेण स्वस्य द्वितीयधानफले स्थापयन्ति। कृषकानां विश्वासः अस्ति यत् एवं कृत्वा तेषां धानफले उत्पादनवृद्धिः भवति। अस्य व्रतस्य आरम्भः मार्गशीर्षमासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ भवति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani