Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 नवंबरमासः (हि.स.)।दिल्लीनगरस्य पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा नामकः आमआदमीपक्षस्य प्रति आरोपं कृतवान् यत् तेन दलने सत्तायां स्थितेन दिल्लीमध्ये प्रदूषणनिवारणार्थं किञ्चन कार्यं न कृतं केवलं वायौ विषविस्तारणमेव कृतम्। आआपसरकारायाः दशवर्षपर्यन्तं कृता नाशा सप्तमासेभ्यः सुधारयितुं न शक्या, तथापि भारतीयजनतापक्षस्य सरकारा स्थितिसुधारार्थं निरन्तरं प्रयतते इति।
सिरसः सोमवासरे “एक्स्” इत्यस्मिन् माध्यमे प्रकाशिते विडियोसन्देशे उक्तवान् यत् आआपदलेन केवलं स्वनिष्फलताः राजनीतिना प्रचारैः प्रोपेगण्डेन च आवरणं कर्तुं प्रयत्नः कृतः। सः उक्तवान् यत् भारतीयजनतापक्षस्य सरकारायां दिल्लीमध्ये सम्पद्यन्ते यानि शुभकार्याणि तानि अस्मद्विरोधिनः सहनं कर्तुं न शक्नुवन्ति। एतेषां न सह्यं यत् अस्माकं सप्तमासपर्यन्तं सरकारा प्रदूषणनिवारणार्थं निरन्तरं उपायान् गृह्णाति येन प्रदूषणं न्यूनं भवेत्।
सिरसः उक्तवान् यत् आआपदलीयाः बवानायां स्वयमेव स्थापिते एक्यूआइ निरीक्षणकक्ष्यायां प्रश्नान् कुर्वन्ति यत् अस्माभिः सः वनप्रदेशे स्थापितः इति। एकाधिकशतम् कोटिरूप्यकाणि एतेन “ऑड्-ईवन” योजनायां व्ययितानि, किन्तु प्रदूषणनिवारणार्थं किञ्चन कार्यं न कृतम्। सर्वोच्चन्यायालयेनापि उक्तं यत् दिल्लीप्रदूषणनियन्त्रणसमित्यै प्रदूषणनियन्त्रणार्थं एतेन एकमपि रूप्यकं न दत्तम्।
सः अन्ते उक्तवान् यत् मुख्यमन्त्री रेखागुप्तायाः नेतृत्वे वयं प्रदूषणमुक्तिं प्राप्तुं सर्वैः उपायैः निरन्तरं प्रयत्नं करिष्यामः।
। ------------
हिन्दुस्थान समाचार