Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमम् १० नवम्बरमासः (हि.स.)। एक्सएलआरआइ-नामकं संस्थानं पुनरपि स्वस्य उत्कृष्ट-नियोजन-परम्परां पालनं कृत्वा ग्रीष्म-अन्तरावास-नियोजनायां (एस्.आइ.पी.) २०२५–२७ इत्यस्मिन् शतप्रतिशतं सफलतां प्राप्तवद् अस्ति।
अस्मिन् वर्षे संस्थानस्य ५८३ छात्रेभ्यः देश-विदेशस्थैः ११४ प्रतिष्ठित-सम्भागैः समग्रतः ५८४ प्रस्तावाः दत्ताः। एषां मध्ये अष्टाविंशतिः संस्थायाः प्रथमवारं एक्सएलआरआइ-नियोजन-प्रक्रियायां सम्मिलिताः।सर्वाधिकं मासिकं मानधनं ३.५ लक्षं रूप्यकाणि प्रति मासं इति प्रस्तावः जेपी मॉर्गन्-नामकया संस्थाः दत्ताः। औसतं मानधनं १.६ लक्षंरूप्यकाणि, मध्यमानधनं तु १.५५ लक्षं रूप्यकाणि आसीत्।
संस्थानस्य पक्षतः सोमवारे प्रकाशितायां समाचार-विज्ञप्तौ उक्तं यत् ३८% विद्यार्थिनः द्विलक्षाधिकं रूप्यक-मानधनं प्रति मासं प्राप्तवन्तः, ८१% तु विद्यार्थिनः एकलक्षाधिकं मानधनं प्राप्तवन्तः।
शीर्ष-5 प्रतिशतं विद्यार्थिनां औसतं मानधनं 2.49 लक्षं रूप्यकाणि प्रति मासं निबद्धम्।
अनेकसंख्यकेभ्यः छात्रेभ्यः परामर्श-व्यवहार (कंसल्टिंग), वित्त, विपणन, सामान्य-प्रबन्धन, संचालन, विश्लेषण तथा मानव-संसाधन (एच्.आर्.) इत्यादिषु विविधेषु क्षेत्रेषु अवसराः प्राप्ताः।
प्रधान-नियोजकानां मध्ये आदित्य-बिड़ला-समूहः, एक्सेन्चर-रणनीतिः, अमेज़ॉन्, अमेरिकन्-एक्सप्रेस्, बजाज्-ऑटो च बॉस्टन्-परामर्श-समूहः अपि आसन्। नव-नियोजकानां मध्ये इटर्नल्, स्टैण्डर्ड्-चार्टर्ड्, जियोस्टार्, पाइन्-लैब्स्, मीशो, डेलॉइट् यूएस्आइ, डॉयचे-बैंक्, डियाजियो तथा फर्स्टक्लब् इत्यादयः संस्थायाः आसन्।मानवसंसाधनक्षेत्रे (एच्.आर्. डोमेन्) एक्सेन्चर्-टैप्, हिन्दुस्थान्-यूनिलीवर्, टाटा-प्रशासनिक-सेवाः, वेदान्ता इत्यादयः संस्थायाः नियुक्तिं कृतवन्तः। परामर्श-क्षेत्रे (कंसल्टिंग) तु बी.सी.जी., मैकिन्ज़ी, डेलॉइट्, ई.वाई.-पार्थेनॉन् इत्यादयः वैश्विकाः संस्थानः सम्मिलिताः।
एक्सएलआरआइ-निदेशकः श्रीमान् एस्. जॉर्ज् एस्.जे. अवदत्— “एषा उपलब्धिः संस्थानस्य शैक्षणिक-उत्कृष्टताम्, उद्योगक्षेत्रस्य वर्धमानं विश्वासं, नैतिक-नेतृत्व-निर्माणे च संस्थानस्य दृढप्रतिज्ञां दर्शयति। एषा एक्सएलआरआइ-इत्यस्य दीर्घवर्षाणां समृद्ध-परम्परायाः च विद्यार्थिनां सृजनात्मक-चिन्तनस्य च परिणामः अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता