अंता विधानसभा उपनिर्वाचनम्-2025: मतदानं मंगलवासरे अद्य मतदान दलं प्रस्थितम्
जयपुर, 10 नवंबर (हि.स.)।स्वतन्त्रनिष्पक्षचुनावप्रतिबद्धतासहितम् अंता-विधानसभायाम् उपनिर्वाचनस्य 2025 अन्तर्गतम् आगामिमङ्गलवासरे नवम्बरमासस्य एकादशे दिने सम्पद्यमानस्य मतदानस्य कृते सोमवासरस्य प्रभाते एव मतदानदलानि निर्दिष्टमतदानकेन्द्रेषु प्रस्थिता
मतदान मंगलवार को, आज मतदान दल रवाना


जयपुर, 10 नवंबर (हि.स.)।स्वतन्त्रनिष्पक्षचुनावप्रतिबद्धतासहितम् अंता-विधानसभायाम् उपनिर्वाचनस्य 2025 अन्तर्गतम् आगामिमङ्गलवासरे नवम्बरमासस्य एकादशे दिने सम्पद्यमानस्य मतदानस्य कृते सोमवासरस्य प्रभाते एव मतदानदलानि निर्दिष्टमतदानकेन्द्रेषु प्रस्थितानि। अस्य निर्वाचनस्य कृते विधानसभाक्षेत्रे 268 मतदानकक्ष्याः निर्मिताः सन्ति। प्रस्थानात् पूर्वं मतदानदलानाम् अन्तिमप्रशिक्षणं राजकीयस्नातकोत्तरमहाविद्यालयस्य मैदानमध्ये दत्तम्। तस्मिन् कृते विशालः पाण्डालः निर्मितः आसीत्।

जिलानिर्वाचनाधिकारिणा रोहिताश्वसिंहेन तोमरनाम्ना उक्तं यत् तृतीयं च अन्तिमं च प्रशिक्षणं दत्त्वा कर्मकारिणः अद्य प्रभाते मतदानकेन्द्रेषु प्रेष्यन्ते। राजकीयस्नातकोत्तरमहाविद्यालये प्रातःकाले अष्टवादनात् प्रशिक्षणं प्रवृत्तम्। ततः परं इवीएमयन्त्रैः सह चुनावसामग्रीग्रहणं कृत्वा मतदानदलानि प्रेष्यन्ते। तेनोक्तं यत् 268 सक्रियदलानि इवीएमयन्त्रैः सह प्रशिक्षणं प्राप्य प्रस्थितानि। प्रत्येकदलस्य मध्ये चत्वारः कर्मकारिणः समाविष्टाः। तदन्यत् 29 आरक्षितदलानि 16 च अतिरिक्तरूपेण आरक्षितदलानि नियोजितानि।

पूर्वं मुख्यनिर्वाचनाधिकारिणा नवीनमहाजननाम्ना उक्तं यत् मतदानदलानि प्रशिक्षणस्थलात् निर्वाचनसामग्रीं गृह्य नियोजितयानैः सह पुलिसबलैः, वीडियोग्राफरैः, सूक्ष्मनिरीक्षकैः च सह निर्दिष्टमार्गचार्टानुसारं चेकपोस्टे प्रवेशं कृत्वा स्वस्वमतदानकेन्द्रेषु गमिष्यन्ति। स च उक्तवान् यत् स्वतन्त्रभयमुक्तपरिसरे मतदानं सम्पादयितुं निर्वाचनविभागेन सर्वाःसज्जाः सम्पन्नाः।

अत्र तु विधानसभाउपनिर्वाचनस्य 2025 अन्तर्गतम् मतदानसमाप्तिकालात् 48 घण्टापूर्वं रविवासरस्य सायं षड्वादने प्रचारनिनादः उपशान्तः जातः। अस्य 48 घण्टासमये सार्वजनिकसभाः निषिद्धाः। अस्मिन्काले जुलूसाः चलचित्रप्रसारणं दूरदर्शनं अन्यैः माध्यमैः प्रचारः च निषिद्धः। तथा च घोषयन्त्रैः (लाउडस्पीकरैः) प्रचारः अपि वर्जितः। एवं अस्मिन्काले कश्चन राजनीतिकव्यक्तिः यः तस्मिन् निर्वाचनक्षेत्रे न मतदाता न च अभ्यर्थी न च सांसदः न च विधायकः, सः प्रचारसमाप्तेः अनन्तरं तत्र निवासं कर्तुं न अर्हति।

उल्लेखनीयं यत् बारांजिलायां स्थिते अंता-क्षेत्रे उपनिर्वाचने 2,27,563 मतदातॄणां कृते 268 मतदानकेन्द्राणि निर्मितानि सन्ति। अस्मिन् उपनिर्वाचने काँग्रेस्-पक्षात् प्रमोदजैनभाया, भारतीयजनतापक्षात् मोरपालसुमन, निर्दलीयरूपेण नरेशमीणा इत्येषां मध्ये स्पर्धा दृश्यते। वर्षे 2023 जातनिर्वाचने पूर्वमुख्यमन्त्रिणः वसुधराराजे समर्थकः कंवरलालमीणा इत्यस्मिन् क्षेत्रे विजयी अभूत्। किन्तु एसडीएम् इत्यस्य उपरि अस्त्रं तानयन् इति विंशतिवर्षपूर्वस्य अपराधस्य दण्डं प्राप्य मईमासात् तस्य विधायकी समाप्ता अभवत्, अतः अंता-क्षेत्रे उपनिर्वाचनं सम्पन्नं क्रियते।

---------------

हिन्दुस्थान समाचार