एसआईआरनिमित्तं बीएलओद्वारा गृहंगृहं गत्वा मतदातृभ्यो दत्तानि 2 लक्षात् अधिकानि गणनाप्रपत्राणि
मुरादाबादम्, 10 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुरादाबादविधानसभानिर्वाचनस्य विशेषप्रगाढपुनरीक्षणस्य (एस् आई आर्) सन्दर्भे क्षेत्रीयस्तरमतदानाधिकृताः (बीएलओ) गृहात् गृहं गत्वा द्विलक्षाधिकमतदातॄणां मध्ये गणनाफार्मवितरणं कृतवन्तः। अस्मिन्काले
अपर जिलाधिकारी प्रशासन व उप जिला निर्वाचन अधिकारी संगीता गौतम।


मुरादाबादम्, 10 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुरादाबादविधानसभानिर्वाचनस्य विशेषप्रगाढपुनरीक्षणस्य (एस् आई आर्) सन्दर्भे क्षेत्रीयस्तरमतदानाधिकृताः (बीएलओ) गृहात् गृहं गत्वा द्विलक्षाधिकमतदातॄणां मध्ये गणनाफार्मवितरणं कृतवन्तः। अस्मिन्काले कतिपये मतदातारः गणनाफार्मं पूरयितुं कठिनतां अनुभूतवन्तः, यस्याः समस्यायाः समाधानं अपि कृतम्।

अपरजिलाधिकारी (प्रशासन) तथा उपजिलानिर्वाचनाधिकारी संगीता गौतममहाभागा सोमवासरे उक्तवती यत् विधानसभानिर्वाचनस्य विशेषप्रगाढपुनरीक्षणार्थं जनपदे अधिकं द्विसहस्रपञ्चशताधिकाः बीएलओ नामकाः गृहे गृहे गत्वा मतदातॄणां मध्ये गणनाफार्मवितरणं कुर्वन्ति। शनिवासरस्य सायंकालपर्यन्तं मुरादाबादजनपदे द्विलक्षं फार्मवितरणं सम्पन्नम्।

फार्मपूर्तेः अनन्तरं मतदातारः स्वबीएलओनिकटे तान् फार्मान् समर्पयिष्यन्ति। अस्मिन्प्रक्रियाकाले कतिपये मतदातारः गणनाफार्मपूर्तौ कठिनतां अनुभवन्ति स्म, यस्मिन् विषये जिलस्य उपखण्डाधिकारिणः (एस् डी एम्) बीएलओभ्यः जानकारीं प्राप्नुवन्ति।

अपरजिलाधिकारी (प्रशासन) अग्रे उक्तवती यत् शनिवासरस्य सायंकालपर्यन्तं बीएलओभिः द्विलक्षाधिकगणनाफार्माः वितरिताः। प्रत्येकः बीएलओ स्वक्षेत्रीयजनान् प्रति आगामी दिसम्बरमासस्य चतुर्थदिनपर्यन्तं फार्मपूर्तिं कारयिष्यति।

हिन्दुस्थान समाचार