पोर्टिमाओ ग्रां प्री: बेज़ेकी अदर्शयत् बलम्, मार्केज़ अथ एकोस्टा इत्येते दले पराजित्य समंकयज्जयम्
पोर्टिमाओ, 10 नवंबरमासः (हि.स.)।मार्को बेजेकि (अप्रीलिया रेसिंग्) नामकः रेसकः रविवासरे पोर्टिमाओ इत्यस्मिन् स्थले सम्पन्ने पुर्तगाल्-ग्रां-प्रि-प्रतियोगायाम् अद्भुतं प्रदर्शनं कृत्वा आद्यादन्तं पर्यन्तं स्पर्धायाम् अग्रतां धारयित्वा प्रभावशालीं विज
मार्को बेज़ेकी (अप्रीलिया रेसिंग)


पोर्टिमाओ, 10 नवंबरमासः (हि.स.)।मार्को बेजेकि (अप्रीलिया रेसिंग्) नामकः रेसकः रविवासरे पोर्टिमाओ इत्यस्मिन् स्थले सम्पन्ने पुर्तगाल्-ग्रां-प्रि-प्रतियोगायाम् अद्भुतं प्रदर्शनं कृत्वा आद्यादन्तं पर्यन्तं स्पर्धायाम् अग्रतां धारयित्वा प्रभावशालीं विजयामवाप्त। पञ्चविंशतिलैप्स्-पर्यन्तायां तस्यां प्रतियोगायां बेजेकिना एकापि भूल् न कृताऽभूत्। अस्य विजयेन सः चॅम्पियनशिप्-सूच्यां तृतीयस्थानस्य स्पर्धायां स्वस्थानं सुदृढं कृतवान्। एलेक्स् मार्केज् (बीके8 ग्रेसिनी रेसिंग् मोटोजीपी) पेड्रो एकोस्टा (रेड् बुल् केटीएम् फैक्ट्री रेसिंग्) च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्नोताम्।

उत्तमा आरम्भः – बेजेकिना धृता कमानः

यदा प्रारम्भे दीपाः निवृत्ताः (लाइट्स् आउट्), तदा बेजेकिना पोल्-पोजीशन्-स्थानात् उत्कृष्टः आरम्भः कृतः। एकोस्टापि प्रबलं आरम्भं कृतवान्, किन्तु अग्रतां न प्राप्तवान्। एलेक्स् मार्केज् तृतीयं स्थानं प्राप्तवान्, ततः द्वितीये लैपे एकोस्टं पराजित्य द्वितीयं स्थानं लब्धवान्। फ्रैंको मोर्बिडेलिः (पर्टामिना इन्द्यूरो वीआर 46) आद्यलैपे पञ्चमे वक्रे (टर्न्-5) संधिघाते पतितः, किन्तु तस्य कोई गम्भीरा आघातः नासीत्। एतेनैव समये जोआन् मिर् (होंडा एचआरसी कैस्ट्रॉल्) तन्त्रदोषात् द्वितीये लैपे एव स्पर्धातः निष्क्रान्तः।

मध्यभागे स्पर्धा – पेको बान्यायायाः दुर्भाग्यम्

फ्रांसेस्को बान्याया (डुकाटी लेनेवो टीम्) चतुर्थे स्थाने आसीत्, किन्तु एकादशे लैपे दशमे वक्रे पतितः (क्रैश्) जातः, येन तस्य चतुर्थेन रविवासरेनानुक्रमेण ‘डीड् नॉट् फिनिश्’ (डीएनएफ्) इत्यवस्था जाता। अस्य परिणतिः तस्य चॅम्पियनशिप्-सूच्यां तृतीयस्थानस्य आकाङ्क्षां बाधितवती। एतस्मिन्नन्तरे फर्मिन् एल्डेगुएर् (बीके8 ग्रेसिनी रेसिंग् मोटोजीपी) उत्कृष्टं प्रदर्शनं कृत्वा चतुर्थं स्थानं लब्धवान्, यदा ब्रैड् बिन्दर् (रेड् बुल् केटीएम्) फैबियो क्वार्टारारो (यामाहा) च तीव्रं संघर्षं प्रदर्शयामासताम्।

अन्तिमेषु लैप्स् – एकोस्टायाः पुनरागमनम्

स्पर्धायाः अन्तिमचतुर्षु लैप्स्-भागेषु पेड्रो एकोस्टेन स्वगतिर्वर्धिता, सः एलेक्स् मार्केजः समीपं प्राप्तवान्। तथापि अन्तिमलैपपर्यन्तं मार्केजेन स्वस्थानं रक्षितं, द्वितीयस्थानं च प्राप्नोत्। एतेनैव समये आइ ओगुरः उत्कृष्टं प्रदर्शनं कृत्वा सप्तमं स्थानं प्राप्तवान्, यः तस्य अनुक् क्रमः द्वितीयः शीर्ष-दश-समाप्तिः आसीत्।

अन्ते बेजेकिनः तेजः

अन्तिमलैपेऽपि बेजेकि पूर्णं नियन्त्रणं धारयित्वा सुसम्पूर्णया रीत्या स्पर्धां समाप्तवान्। तेन 2025 तमे ऋतौ अप्रीलिया-दले तृतीयां विजयाम् आदायिता—यत् प्रथमवारं जातं यदा अस्य निर्मातुः एकस्मिन् एव ऋतौ त्रयोऽपि विजया अभवन्। एलेक्स् मार्केज् पेड्रो एकोस्टः च क्रमशः द्वितीयतृतीयस्थानयोः स्थितौ।

एल्डेगुएरः चतुर्थं स्थानं धारयामास, बिन्दरः पञ्चमः अभवत्, क्वार्टारारो षष्ठः—अयं तस्य 2022 तः परं पुर्तगाले सर्वोत्तमः प्रदर्शनः आसीत्। ओगुरः सप्तमः, दी जियान्नान्तोनियो अष्टमः, जोहान् ज़ार्को नवमः च अभवन्। रेड् बुल् केटीएम् टेक् 3-दलस्य पोल् एस्पारगारो दशमस्थाने स्थितवान्।

---------------

हिन्दुस्थान समाचार