बिहारविधानसभानिर्वाचने — विश्वसनीयतायाः राजनीतिर्नूतनं इतिहासं रचयति, दशकीयजातीयसमीकरणं परिवर्तितम्
- परिवर्तितबिहारस्य कथा — जातिपरिमितेः परं गतम् जनमतम्, विकासविश्वासयुगस्य आरम्भः२०२५ तु चेतनायाः निर्वाचनम् — बिहारराज्येन प्रदर्शिता नूतना राजनैतिकदिशा, निर्मिता नवपरिभाषा। पटना, 10 नवंबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनम् २०२५ — नूतनसमीकरणै
सांकेतिक फोटो— बिहार विधान सभा चुनाव—2025


- परिवर्तितबिहारस्य कथा — जातिपरिमितेः परं गतम् जनमतम्, विकासविश्वासयुगस्य आरम्भः२०२५ तु चेतनायाः निर्वाचनम्

— बिहारराज्येन प्रदर्शिता नूतना राजनैतिकदिशा, निर्मिता नवपरिभाषा।

पटना, 10 नवंबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनम् २०२५ — नूतनसमीकरणैः पूर्णं, प्राचीनपरम्पराभ्यः भिन्नं च रणम्। पूर्वं जातिनिर्भरराजनीतिस्य प्रयोगशालारूपे प्रसिद्धे बिहारराज्ये अधुना मतदातॄणां मनोभावः परिवर्तनं गच्छति। विकासः, नारीभागीदारी, रोजगारः, सुशासनं च — एते विषयाः जातीयसन्तुलनात् अपि अधिकं प्रभाववन्तः दृश्यन्ते। निर्वाचनयुद्धभूमौ यत्र राष्ट्रीयजनतान्त्रिकगठबन्धनम् (एनडीए) नूतनऊर्जया सह सहचरीभिः मिलित्वा प्रविष्टम्, तत्र महागठबन्धनस्य अन्तर्गतम् अन्तरद्वन्द्वं, तृतीयमोर्चस्य प्रवेशश्च सम्पूर्णं समीकरणं जटिलं कृतवान्।

जातिर्न तु जनमतस्य दिशा – नूतना राजनैतिकप्रवृत्तिः

यावत्कालं बिहारराजनीतौ ग्राम्यस्तरे जातिगणनायाः एव विजयापराजययोः मापदण्डः आसीत्। किन्तु अधुना समीकरणानि परिवर्तितानि दृश्यन्ते। अतीवपश्चात्वर्गः ३६ प्रतिशतं, पश्चात्वर्गः २७ प्रतिशतं, दलितजनाः च २० प्रतिशतं जनसंख्यायाः भागं कुर्वन्तः अपि, निर्णायकभूमिकायाम् आसक्ताः सन्ति। तथापि युवाशक्तिः, नारीशक्तिश्च शीघ्रं प्रभावं संवर्धयतः स्तः। नारीआरक्षणं, छात्राप्रोत्साहनायोजनाः च नीतीशकुमारस्य शासनस्य प्रमुखप्रभावकारिण्यः अभवन्, येन महिला मतदात्रीणां झुकावः एनडीएपक्षे अभवत्।

वितरणं च विश्वासश्च — नूतनराजनीतिकसंगमः

अतीतेषु निर्वाचनयोः केवलं वादाः कृताः, अधुना तु तेषां वितरणं प्रदर्श्यते। राज्यसर्वकारस्य नारीपेंशन, छात्रवृत्ति, वृद्धपेंशन, कृषिराहतयोजनाः च प्रत्यक्षं लाभं मतदातॄणां गृहेषु प्रापितवन्तः। राजनीतिविश्लेषकः लवकुमारमिश्रः मन्यते यत् अधुना मतदाता जात्या वा घोषणया न, किन्तु स्वखाते आगतधनराश्या, गृहं पर्यन्तं प्राप्तेन कार्यसिद्धिना च प्रभावितः भवति।

डिजिटलप्रचारस्य नूतनयुगः

अस्मिन् निर्वाचने बिहारराज्यस्य गलिषु ध्वनिवर्धकाः न, अपि तु मोबाइलयन्त्रस्य घोष एव प्रमुखः। प्रचारकार्यं अधुना “हैशटैग” तथा “रील्स्” इत्येतयोः युगे प्रविष्टम्। भाजप, जेडीयू, राजदपक्षाः स्वीयान् सामाजिकमाध्यमदलान् जिलास्तरे सक्रियान् कृतवन्तः। पूर्वे यः कार्यकर्ता पत्रकानि वितरयन् भ्रमति स्म, अधुना सः व्हाट्सऐपसमूहैः, लाइव्‌संवादैः च मतदातॄन् सम्प्राप्नोति। राजनैतिकपण्डिताः मन्यन्ते यत् डिजिटलसंयोगः अधुना मतदानकेन्द्रसमः महत्त्वपूर्णः जातः।

मतदानव्यवहारे परिवर्तनम्।

प्रथमचरणे बिहारराज्ये ६५.०८ प्रतिशतं मतदानं अभवत्, यत् इतिहासतः उच्चतमं प्रतिशतं। विशिष्टं तु यत् महिलानां सहभागिता पुरुषेभ्यः अधिका आसीत्। ग्रामेषु दीर्घाः नारीपङ्क्तयः दृश्यन्ते, नगरेषु युवावोटराणां उत्साहः अभवत्। निर्वाचनायोगेन मतदाता-सूच्यां ६५ लक्षं मिथ्याव्यवस्थितनामानि अपास्यन्ति स्म, येन कतिपयासु निर्वाचनमण्डलेषु पुरातनसमीकरणानि कम्पितानि।

चेतना–चैलेंज–चेंज — मतदातृशक्तेः नूतनम् अध्यायः

२०२० वर्षेभ्यः २०२५ वर्षस्य बिहारनिर्वाचनम् सर्वथा परिवर्तितं दृश्यते। अस्मिन् सन्धौ द्विध्रुवप्रतिस्पर्धा न, अपि तु त्रिध्रुवीयसंग्रामः अस्ति — एनडीए, महागठबन्धनं, जनसुराजपक्षः च। २०२० तु सुशासनं बनाम् बेरोजगारी इत्यस्मिन्नारे क्रीडितम्, किन्तु २०२५ तु “विकसितबिहार–नवबिहार” इत्यस्य एजण्डा अग्रे। निर्वाचनविषयाः जातीयपहिचानात् परं गत्वा विकासं, नारीसुरक्षां, डिजिटलशासनं, रोजगारं च केन्द्रीकृतवन्तः। प्रमुखपरिवर्तनं तु मतदानप्रतिशतवृद्धिः, नारीभागीदारी च। २०२० तु औसतं ५७ प्रतिशतं मतदानं, अधुना तु प्रथमचरणे ६५.०८ प्रतिशतं प्राप्तम्। कतिपयासु मण्डलेषु नारीमतदात्रीणां सहभागिता ६८ प्रतिशतं प्राप्तवती — एषा ‘गुप्तमतदातृशक्ति’ राजनैतिकं परिवर्तनं सूचयति।

जातीयसमीकरणानि मलिनानि अभवन्।

राजनैतिकविश्लेषकः चन्द्रमातिवारी मन्यते यत् एषः बिहारस्य प्रथमः निर्वाचनः यत्र जातीयसन्तुलनात् अधिकं प्रशासनिकं रिपोर्टकार्ड् चर्चायाम् अस्ति। जनाः अधुना पृच्छन्ति — विद्यालये उपाध्यायाः सन्ति वा, चिकित्सालये औषधिः लभ्यते वा। समाजशास्त्री रंगनाथतिवारी च मन्यते — नारीमतदात्रीः अधुना मौनाः न सन्ति, अपि तु ‘गुप्तमतदात्रीः’ जाताः, या अनेकासु मण्डलेषु परिणामं परिवर्तयितुं शक्ताः।

बिहारस्य नूतनः भावः — ‘कः अस्ति’ इति न, ‘किं करोति’ इति निर्णायकम्

२०२५ तमं बिहारनिर्वाचनं संक्रमणकालस्य प्रतीकं भवति, यत्र पुरातनजातीयगठबन्धनानि दुर्बलानि सन्ति, नूतना राजनैतिकपहिचान् उद्भवति। अधुना मतदाता “कः अस्ति” इति न, अपि तु “किं करोति” इति विचार्य मतदानं करोति। यः बिहारः जातिसमीकरणेन दशाब्दीनि प्रेरितः आसीत्, स एव अधुना “विकासमतदाता” इति नूतनरूपेण प्रतिदृश्यते। एवमेव — बिहारं चेतनायाः, परिवर्तनस्य, विश्वासस्य च नूतनयुगं आरभते।

हिन्दुस्थान समाचार / अंशु गुप्ता