कैटः दत्तोपंत ठेंगड्याः जयंत्यां “स्वदेशी स्वीकरणीयः–आत्मनिर्भरं भारतं निर्मेयम्” इति कृतवान् संकल्पम्
नवदिल्‍ली, 10 नवंबरमासः (हि.स)।ऑलइण्डियाट्रेडर्स् इत्यस्य महासङ्घटनायाः (कैट्) आयोजनेन सोमवासरे राष्ट्रऋषेः दत्तोपन्तठेंगडी इत्यस्य शतपञ्चमजन्मदिने विशेषसमारोहे श्रद्धासुमनानि अर्पितानि। कैट् संस्थायाः राष्ट्रीयमहामन्त्री सांसदः च प्रवीणखण्डेलवाल्
राष्ट्रऋषि दत्तोपंत ठेंगड़ी जी को श्रद्धासुमन अर्पित करते प्रवीण खंडेलवाल


राष्ट्रऋषि दत्तोपंत ठेंगड़ी जी को श्रद्धासुमन अर्पित करते प्रवीण खंडेलवाल


नवदिल्‍ली, 10 नवंबरमासः (हि.स)।ऑलइण्डियाट्रेडर्स् इत्यस्य महासङ्घटनायाः (कैट्) आयोजनेन सोमवासरे राष्ट्रऋषेः दत्तोपन्तठेंगडी इत्यस्य शतपञ्चमजन्मदिने विशेषसमारोहे श्रद्धासुमनानि अर्पितानि। कैट् संस्थायाः राष्ट्रीयमहामन्त्री सांसदः च प्रवीणखण्डेलवाल् नामकः ठेंगडीमहात्मनः चित्रे पुष्पाञ्जलिं अर्प्य तस्य जीवनं विचारांश्च नमनं कृतवान्। अस्मिन्नवसरे उपस्थितव्यापारिणः जनसमूहम् च “स्वदेशमपनीय आत्मनिर्भरभारतं निर्मास्याम” इति संकल्पं कृतवन्तः।

कैट् संस्थया निवेदिते वक्तव्ये उक्तं यत् एषः कार्यक्रमः ऑलइण्डियाट्रेडर्स् इत्यस्य महासङ्घटनया भामाशाह् फाउण्डेशन् इत्यनेन च संयुक्ततत्त्वाधानेन आयोजितः। कार्यक्रमे चान्दनीचौकसांसदेन प्रवीणखण्डेलवालेन उक्तं यत् राष्ट्रऋषिः ठेंगडी केवलं भारतीयमजदूरसङ्घस्य भारतीयकिसानसङ्घस्य च संस्थापकः एव नासीत्, अपितु सः भारतीयार्थचिन्तनस्य प्रखरमनीषी स्वदेशीदर्शनस्य प्रणेता च आसीत्। तस्य सम्पूर्णं जीवनं राष्ट्रीयता श्रम स्वावलम्बन आत्मगौरव इत्येषां अद्भुतसङ्गमस्य प्रतीकरूपं जातम्।

तेन उक्तं यत् ठेंगडीमहात्मनः जीवनं अस्मान् शिक्षयति यत् भारतस्य आर्थिकस्वातन्त्र्यस्य मार्गः केवलं स्वदेशीद्वारा एव सम्भवति। अद्य भारतदेशः आत्मनिर्भरतायाः दिशायाम् अग्रसरः अस्ति, तस्मिन् काले ठेंगडीमहात्मनः विचाराः अधिकं सप्रासङ्गिकाः अभवन्। तस्य चिन्तनं व्यापारीणां श्रमिकाणां कृषकाणां च सर्वेषां प्रेरणास्त्रोतं भवति। सः अवदत् यत् स्वदेशी केवलं आर्थिकनीतिः न, अपि तु भारतस्य आत्मा एव। अस्माभिः ठेंगडीमहात्मनः निर्दिष्टमार्गेण गत्वा स्वदेश्यर्थव्यवस्थां सशक्तां कर्तुं प्रयत्नीयम्।

समारोहे समाप्ते सर्वे उपस्थितजनाः एतत् संकल्पं पुनरुक्तवन्तः यत् स्वजीवने स्वव्यवसाये च भारतीयउत्पादनानि भारतीयमूल्यानि च सर्वोपरी स्थापयिष्यन्ति, राष्ट्रऋषेः ठेंगडीमहात्मनः विचारान् व्यवहाररूपेण अनुवर्तिष्यन्ते च।

------------

हिन्दुस्थान समाचार