मुख्यमन्त्रिणा उक्तम् — “आवश्यकताग्रस्ताय गृहं प्रदास्यते, कन्यायाः विवाहेऽपि सहायता भविष्यति।”
गोरखनाथमन्दिरे मुख्यमन्त्री योगी आदित्यनाथस्य जनतादरबारः आयोजितः।मुख्यमन्त्रिणा द्विशताधिकजनानां समस्याः श्रुताः, तेषां निस्तारणाय आदेशाः प्रदत्ताः। गोरखपुरम्, 10 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणा योगी आदित्यनाथेन गोरखपुरभ्रमणकाले सोमवासरे प्रातःक
लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


लोगों से बोले सीएम, हर समस्या का कराएंगे पारदर्शिता के साथ निस्तारण*


गोरखनाथमन्दिरे मुख्यमन्त्री योगी आदित्यनाथस्य जनतादरबारः आयोजितः।मुख्यमन्त्रिणा द्विशताधिकजनानां समस्याः श्रुताः, तेषां निस्तारणाय आदेशाः प्रदत्ताः।

गोरखपुरम्, 10 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणा योगी आदित्यनाथेन गोरखपुरभ्रमणकाले सोमवासरे प्रातःकाले गोरखनाथमन्दिरे जनतादर्शने जनैः सह साकं मिलित्वा तेषां समस्याः श्रुताः। तस्मिन्नेव समये मुख्यमन्त्रिणा दरिद्रजनानां गृहनिर्माणार्थं, आर्थिकदुर्बलपरिवाराणां कन्यानां विवाहार्थं च तथा गम्भीररोगपीडितानां चिकित्सासहाय्याय आत्मीयं संबलं प्रदत्तम्।

अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तम् — सर्वकारः सर्वेषां दरिद्राणां पात्रजनानां च कल्याणयोजनानां लाभं सुनिश्चितुं, सर्वासां समस्याणां च प्रभाविनिस्तारणार्थं संकल्पिता अस्ति। जनतादर्शने जनानां समस्याः श्रुण्वन् मुख्यमन्त्रिणा अधिकारिणः निर्दिष्टाः यत् ते शीघ्रं संवेदनशीलतां दर्शयन्तु, पारदर्शकत्वेन च निस्तारणं सुनिश्चितयन्तु।गोरखनाथमन्दिरे जनतादर्शनकाले मुख्यमन्त्रिणा द्विशताधिकजनैः सह मिलित्वा तेषां समस्याः श्रुताः। महन्तदिग्विजयनाथस्मृतिभवने सभागारे उपविष्टान् जनान् प्रति मुख्यमन्त्री स्वयमेव आगत्य एकैकस्य निवेदनं श्रुत्वा प्रार्थनापत्राणि स्वहस्तेन स्वीकृतानि, तानि सम्बद्धप्रशासकीय–आरक्षकाधिकृतान् प्रति प्रेष्य निर्दिष्टम् यत् सर्वासां समस्याणां निस्तारणं समयबद्धं, निष्पक्षं च सन्तोषजनकं भवेत्।

जनतादर्शने एकया वृद्धया स्त्रिया आवाससमस्या निवेदिता। मुख्यमन्त्रिणा तां प्रति आश्वासनं दत्तं यत् तस्याः सरकारयोजनानुसारं गृहं प्रदास्यते। तत्सम्बन्धे स्थले उपस्थितान् अधिकारिणः निर्दिष्टवन्तः। अपरया स्त्रिया कन्याविवाहार्थं आर्थिकसहाय्याय याचिता, तदा मुख्यमन्त्रिणा तत्क्षणमेव अधिकारिणः विवाहानुदानयोजनायाः लाभं तस्यै प्रदातुं निर्दिष्टाः। अन्यया स्त्रिया विद्युत्सम्बन्धे अडचनं निवेदितम्, तस्मिन् विषये मुख्यमन्त्रिणा अधिकारिणः तत्क्षणं विद्युत्सम्बन्धप्रदानार्थं आदेशः कृतः। जनतादर्शने मुख्यमन्त्रिणा उक्तम् — कस्मैचनपि भयस्य कारणं नास्ति। सरकारः सर्वासां समस्याणां समाधानार्थं दृढसंकल्पिता अस्ति। यथापूर्वं तथैव अस्मिन् अपि जनतादर्शने कतिपये जनाः गम्भीररोगोपचारार्थं आर्थिकसहाय्याय याचितवन्तः। मुख्यमन्त्रिणा तान् प्रति उक्तं यत् “धनाभावे कस्यापि उपचारः न स्थगयिष्यते।” तेन अधिकारिणः निर्दिष्टाः यत् ये ये दरिद्राः सन्ति, तेषां उच्चस्तरीयचिकित्सायाः व्ययमानं शीघ्रं गणयित्वा प्रस्तुतं कुर्वन्तु; ततः सरकारः तदनुसारं धनं तत्क्षणं प्रदास्यति।

भूमि- अधिग्रहणविषये निवेदनानि श्रुत्वा मुख्यमन्त्रिणा आरक्षकान् निर्दिष्टम् यत् यदि कश्चन दम्भी अन्यस्य भूमिं बलात् कब्जयति, तर्हि तस्य विरुद्धं कठोरकार्यवाही क्रियताम्। जनतादर्शने परिजनेन सह आगतान् बालकान् मुख्यमन्त्री सस्नेहम् आलिङ्ग्य आशीर्वादं दत्तवान्, तेषां हस्तेषु च चॉकलेटानि दत्तवान्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani