रेखा-गुप्तया मार्ग-शोभायात्रां कृत्वा एम्.सी.डी.-उपनिर्वाचनस्य प्रचार-अभियानस्य आरम्भः कृतः।
नवदेहली, १० नवम्बरमासः (हि.स.)। देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता देहलीनगरनिगमस्य (एम्.सी.डी.) उपनिर्वाचने कृते शालीमार्-बाग् क्षेत्रे मार्ग-शोभायात्रां कृत्वा सोमवारे निर्वाचन-प्रचारस्य आरम्भं कृतवती। मुख्यमन्त्रिणा भारतीयजनतापक्षस्य (भा.ज
शालीमार बाग में सोमवार को भाजपा उम्मीदवार के अनीता जैन के समर्थन में  रोड शो  करती मुख्यमंत्री रेखा गुप्ता


शालीमार बाग (बी) वार्ड 56 से भाजपा अनीता जैन के चुनाव कार्यालय के उद्घाटन समारोह के दौरान मुख्यमंत्री रेखा गुप्ता के साथ  सांसद प्रवीण खंडेलवाल


अशोक विहार वार्ड 65 से उम्मीदवार वीना असीजा के नामांकन से पूर्व पूजा में सम्मिलित हुई मुख्यमंत्री रेखा गुप्ता


नवदेहली, १० नवम्बरमासः (हि.स.)।

देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता देहलीनगरनिगमस्य (एम्.सी.डी.) उपनिर्वाचने कृते शालीमार्-बाग् क्षेत्रे मार्ग-शोभायात्रां कृत्वा सोमवारे निर्वाचन-प्रचारस्य आरम्भं कृतवती। मुख्यमन्त्रिणा भारतीयजनतापक्षस्य (भा.ज.पा.) प्रत्याशी अनिता-जैन नाम्न्याः समर्थनार्थं खण्ड-सङ्ख्या ५६ शालीमार्-बाग् (बी) इत्यस्मिन् प्रचारः कृतः।

एषा आसनमुख्यमन्त्रिणः रेखा-गुप्तायाः विधायकत्वेन निर्वाचितायाः अनन्तरं रिक्ता जाता आसीत्।

मुख्यमन्त्री-गुप्ता अपि अनिता-जैनायाः निर्वाचन-कक्षस्य उद्घाटन-समारोहे सम्मिलिता आसीत्।

अस्मिन् अवसरे सांसदः प्रवीण-खण्डेलवालः, अनेकाः भाजप-कार्यकर्तारः, स्थानीय-जनाः च उपस्थिताः आसन्। अतः परं मुख्यमन्त्री अद्य अशोक-विहार्-खण्ड ६५ इत्यस्मात् प्रत्याशी वीना-असीजा इत्यस्याः नामाङ्कनात् पूर्वं पूजायां अपि सम्मिलिता, तां च शुभकामनाभिः अभ्यनन्दत्।

मुख्यमन्त्रिणा उक्तम् — “जनसेवायाम् अस्याः वीना-असीजायाः समर्पणम्, परिश्रमः, कार्यनिष्ठा च तां जनानां मध्ये विशेषं स्थानं प्राप्तुं सहायं कृतवन्ति। अस्याः खण्डस्य जनता तस्यै अधिकं स्नेहम्, आशीर्वादं च दास्यति।”

मुख्यमन्त्रिणा एक्स्-पत्रप्रेषणे सर्वेभ्यः भाजप-प्रत्याशीभ्यः शुभाशंसनं दत्तम्। सा अवदत् — “भा.ज.पा.-पक्षस्य १२ प्रत्याशीषु अष्टौ स्त्रियां सन्ति। एतत् नारी-शक्तेः नेतृत्व-प्रदानं समुचित-प्रतिनिधित्वं च अस्माकं दृढ-प्रतिबद्धतां स्पष्टं दर्शयति।”

सा अवदत् — “मम दृढः विश्वासः अस्ति यत् देहली-नगरस्य प्रबुद्ध-नागरिकाः सेवारूपं अस्माकं एतत् संकल्पं स्वेन अमूल्येन आशीर्वादेन समर्थनं च पूरयिष्यन्ति। जनानां स्नेहः, आशीर्वादः, सेवाभावः च एव अस्माकं कार्यम्। एतेन भावेन सर्वेषु द्वादशसु खण्डेषु स्पर्धामः।”

मुख्यमन्त्रिणा अपि उक्तम् — “एतदुपनिर्वाचनं देहली-नगरस्य स्थानिक-विकासस्य, स्वच्छतायाः, सुव्यवस्थायाः च सततं सुनिश्चित्य दिशायाम् अत्यन्तं महत्वपूर्णं चरणं अस्ति। अस्माकं सर्वे प्रत्याशी पूर्ण-निष्ठया, सत्यनिष्ठया, पारदर्शकभावेन च जनसेवायाम् समर्पिताः सन्ति।”

उल्लेखनीयम् यत् — एम्.सी.डी.-निगमस्य द्वादशसु खण्डेषु उपनिर्वाचनं नवम्बर-मासस्य त्रिंशतितमे दिनाङ्के प्रातः ७:३० वादनारभ्य सायं ५:३० वादनपर्यन्तं भविष्यति। मतगणना तृतीय-दिसम्बरे भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani