Enter your Email Address to subscribe to our newsletters



नवदेहली, १० नवम्बरमासः (हि.स.)।
देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता देहलीनगरनिगमस्य (एम्.सी.डी.) उपनिर्वाचने कृते शालीमार्-बाग् क्षेत्रे मार्ग-शोभायात्रां कृत्वा सोमवारे निर्वाचन-प्रचारस्य आरम्भं कृतवती। मुख्यमन्त्रिणा भारतीयजनतापक्षस्य (भा.ज.पा.) प्रत्याशी अनिता-जैन नाम्न्याः समर्थनार्थं खण्ड-सङ्ख्या ५६ शालीमार्-बाग् (बी) इत्यस्मिन् प्रचारः कृतः।
एषा आसनमुख्यमन्त्रिणः रेखा-गुप्तायाः विधायकत्वेन निर्वाचितायाः अनन्तरं रिक्ता जाता आसीत्।
मुख्यमन्त्री-गुप्ता अपि अनिता-जैनायाः निर्वाचन-कक्षस्य उद्घाटन-समारोहे सम्मिलिता आसीत्।
अस्मिन् अवसरे सांसदः प्रवीण-खण्डेलवालः, अनेकाः भाजप-कार्यकर्तारः, स्थानीय-जनाः च उपस्थिताः आसन्। अतः परं मुख्यमन्त्री अद्य अशोक-विहार्-खण्ड ६५ इत्यस्मात् प्रत्याशी वीना-असीजा इत्यस्याः नामाङ्कनात् पूर्वं पूजायां अपि सम्मिलिता, तां च शुभकामनाभिः अभ्यनन्दत्।
मुख्यमन्त्रिणा उक्तम् — “जनसेवायाम् अस्याः वीना-असीजायाः समर्पणम्, परिश्रमः, कार्यनिष्ठा च तां जनानां मध्ये विशेषं स्थानं प्राप्तुं सहायं कृतवन्ति। अस्याः खण्डस्य जनता तस्यै अधिकं स्नेहम्, आशीर्वादं च दास्यति।”
मुख्यमन्त्रिणा एक्स्-पत्रप्रेषणे सर्वेभ्यः भाजप-प्रत्याशीभ्यः शुभाशंसनं दत्तम्। सा अवदत् — “भा.ज.पा.-पक्षस्य १२ प्रत्याशीषु अष्टौ स्त्रियां सन्ति। एतत् नारी-शक्तेः नेतृत्व-प्रदानं समुचित-प्रतिनिधित्वं च अस्माकं दृढ-प्रतिबद्धतां स्पष्टं दर्शयति।”
सा अवदत् — “मम दृढः विश्वासः अस्ति यत् देहली-नगरस्य प्रबुद्ध-नागरिकाः सेवारूपं अस्माकं एतत् संकल्पं स्वेन अमूल्येन आशीर्वादेन समर्थनं च पूरयिष्यन्ति। जनानां स्नेहः, आशीर्वादः, सेवाभावः च एव अस्माकं कार्यम्। एतेन भावेन सर्वेषु द्वादशसु खण्डेषु स्पर्धामः।”
मुख्यमन्त्रिणा अपि उक्तम् — “एतदुपनिर्वाचनं देहली-नगरस्य स्थानिक-विकासस्य, स्वच्छतायाः, सुव्यवस्थायाः च सततं सुनिश्चित्य दिशायाम् अत्यन्तं महत्वपूर्णं चरणं अस्ति। अस्माकं सर्वे प्रत्याशी पूर्ण-निष्ठया, सत्यनिष्ठया, पारदर्शकभावेन च जनसेवायाम् समर्पिताः सन्ति।”
उल्लेखनीयम् यत् — एम्.सी.डी.-निगमस्य द्वादशसु खण्डेषु उपनिर्वाचनं नवम्बर-मासस्य त्रिंशतितमे दिनाङ्के प्रातः ७:३० वादनारभ्य सायं ५:३० वादनपर्यन्तं भविष्यति। मतगणना तृतीय-दिसम्बरे भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani