Enter your Email Address to subscribe to our newsletters

चेन्नई, 10 नवंबरमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री एम्.के. स्टालिन् इत्यनेन चेन्नई-महानगर-परिवहन-निगमाय भारत-स्तरीयं राष्ट्रीयं पुरस्कारं प्राप्तवति सति अत्यन्तं हर्षः प्रकटितः अस्ति। तेन परिवहन-विभागं तथा तस्मिन् विभागे कार्यभारं वहन्तं मन्त्रिणं शिवशङ्करं च अभिनन्दितवन्तः। मुख्यमन्त्री एम्.के. स्टालिन् स्वस्य सामाजिक-माध्यम-पोस्ट् इत्यस्मिन् एवमलिखतवान् —
“यस्य कस्मिंश्चिदपि नगरे जीवनस्तरः तस्य सार्वजनिक-परिवहन-सेवायाः विश्वसनीयता-गुणवत्ताभ्यां प्रतिबिम्बितः भवति। भारतदेशे सर्वोत्तम-सार्वजनिक-परिवहन-प्रणाली-संपन्न-नगरेण पुरस्कारं लब्धम् इति सति, चेन्नई-महानगर-परिवहन-निगमं तथा तस्य विभागस्य कार्यभारं वहन्तं मन्त्रिणं शिवशङ्करं प्रति अभिनन्दनं मम।
चेन्नई-महानगर-परिवहन-निगमः, यः अर्धरात्रौ अपि सुरक्षित-यात्रा-सुविधां ददाति, डिजिटलप्रवेशपत्रप्रणालीं च लो-फ्लोर-विद्युत्-यानानि च उपयुज्य दिनप्रतिदिनं उत्तरोत्तरं विकासं प्राप्नोति, सः यात्रिकानां आवश्यकता-अनुसारेण नित्यं नियमिततया बसयानानि सञ्चालयेत् इति मम हार्दिका कामना।” उल्लेखनीयम् अस्ति यत् हरियाणाराज्यस्य गुरुग्राम-नगरे आयोजिते अष्टादशमे (UMI)-सम्मेलने, केन्द्रीयगृह-निवासनगरीयप्रकरणेषु च मन्त्रिणा मनोहरलालेन सर्वोत्तम सार्वजनिक-परिवहनप्रणालीसंपन्ननगरेण इति सम्मानः चेन्नईनगरे प्रदत्तः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता