मुख्यमंत्री डॉ. यादवः अद्य रीवा नगरात् ७२-सिट्टरी हवाईसेवा संचालनं वर्चुअल् माध्यमेन शुभारम्भं करिष्यति
भोपालम्, 10 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः अद्य सोमवासरे रीवा नगरात् नवदिल्लीं प्रति ७२-सिट्टरी हवाईसेवास्य वर्चुअल् शुभारम्भं करिष्यन्ति। विन्ध्यवासीणां कृते एतया ७२-सिट्टरी विमानस्य माध्यमेन प्रत्यक्षं नवदेहलीं गमनागम
मुख्यमंत्री डॉ. यादव


भोपालम्, 10 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः अद्य सोमवासरे रीवा नगरात् नवदिल्लीं प्रति ७२-सिट्टरी हवाईसेवास्य वर्चुअल् शुभारम्भं करिष्यन्ति। विन्ध्यवासीणां कृते एतया ७२-सिट्टरी विमानस्य माध्यमेन प्रत्यक्षं नवदेहलीं गमनागमनसुविधा आरभ्यते। शीघ्रं रीवा नगरात् इन्दौरं प्रति अपि ७२-सिट्टरी हवाईसेवा प्रारभ्यते। उद्घाटनसमारोहः रीवा विमानपत्तनस्य परिसरि प्रातः १० वादने आरभ्यते। तस्मिन् समारोहे उपमुख्यमंत्री राजेन्द्रशुक्लः, सांसदाः रीवा जनार्दन मिश्रः, सतना गणेशसिंहः, सीधी डॉ. राजेश मिश्रा च अन्याः जनप्रतिनिधयः गरिमामयानि सन्ति।

जनसंपर्कअधिकारी अंकुश मिश्रा एवमुक्तवान् यत् रीवा विमानपत्तनस्य निर्माणार्थ हवाईपट्ट्यां उपलब्धं ६५ एकरं भूमिः च २५८ एकरस्य अतिरिक्तभूमेः अर्जनं कृतम्। भारतीयविमानपतन् प्राधिकरणेन एतत् निर्माणं समाप्यते। प्रधानमंत्री श्री नरेन्द्र मोदी २० अक्टोबर् २०२४ तमे दिनाङ्के वर्चुअल् माध्यमेन रीवा विमानपत्तनस्य उद्घाटनं कृतवन्तः। तस्मिनैव दिने रीवा नगरात् जबलपुरं, भोपालं, खजुराहोः, सिंगरौली च प्रति एयरटैक्सी तथा १७-सिट्टरी हवाईसेवासुविधा आरभ्यते। उपमुख्यमंत्री राजेन्द्रशुक्लस्य सततप्रयासैः रीवा विमानपत्तने २८ अक्टोबर् ७२-सिट्टरी विमानस्य उतरानं च उडानं च सफलतया परीक्षणं कृतम्। साथ एव एयर एलायन्स द्वारा ७२-सिट्टरी विमानस्य रीवा नगरात् प्रस्थानमार्गः प्रशस्तः कृतः।

विन्ध्यप्रदेशाय अद्य सोमवासरः ऐतिहासिकः दिनः। नियमितं हवाईसेवास्य प्रारम्भात् विन्ध्यप्रदेशे शिक्षायाम्, कलायाम्, सांस्कृतिके, उद्योगे, स्वास्थ्ये च पर्यटनक्षेत्रे तीव्रं विकासं भविष्यति। विन्ध्यप्रदेशे सुन्दरजलप्रपाताः, भव्याः मन्दिराणि, नेशनल्-पार्काः च अन्ये पर्यटनस्थलाः, अत्र गृहीतेषु देशी-विदेशी पर्यटकाः हवाईसेवास्य लाभं गृह्णन्ति। रीवा भविष्ये उत्तरमध्य भारतस्य महत्त्वपूर्णतमं हवाईसेवाकेंद्रं भवितुम् आरभते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता