स्टीलपात्रेभ्यः चीनी मृत्तिकपात्राणां युद्धं , पुष्पाधानी सर्वाधिकी लोकप्रिया
वाराणसी, 10 नवम्बरमासः (हि. स.)।वाराणस्यां चौकाघाटप्रदेशस्थिते सांस्कृतिकसंकुलप्राङ्गणे प्रवर्तमानं हस्तशिल्पमेलनं नाम महोत्सवे बुलन्दशहरप्रदेशीयः विक्रेताः श्रीभीमसेनः तस्य सहकाऱिणः च चीनीमृन्मयानि पात्राणि विक्रयन्तः अवदन् यत् जनानां चीनीमृन्मयान
हस्तशिप मेले में चीनी मिट्टी बर्तन बेचते दुकानदार


वाराणसी, 10 नवम्बरमासः (हि. स.)।वाराणस्यां चौकाघाटप्रदेशस्थिते सांस्कृतिकसंकुलप्राङ्गणे प्रवर्तमानं हस्तशिल्पमेलनं नाम महोत्सवे बुलन्दशहरप्रदेशीयः विक्रेताः श्रीभीमसेनः तस्य सहकाऱिणः च चीनीमृन्मयानि पात्राणि विक्रयन्तः अवदन् यत् जनानां चीनीमृन्मयानां पात्रेषु रतः शौकः एव एतस्य परम्परायाः जीवनं धारयति। गृहेषु अद्यतनकाले स्टीलधातुपात्राणां उपयोगः अधिकः, चीनीमृन्मयानां तु अल्पः। तथापि स्टीलपात्रैः सह तेषां स्पर्धा सत्यमपि, चीनीमृन्मया पात्राणि स्वपरिचयं स्थिरं धारयन्ति।

चीनीमृन्मयाः गमलाः, अचारनिक्षेपपात्राणि, चीनीमृन्मयकप्च अत्यधिकं जनप्रियाणि सन्ति। हस्तशिल्पमेलनस्य अद्यतनप्रदर्शने सः अवदत् यत् एकसप्तत्यधिकद्विशतं रूप्यकपर्यन्तं मूल्येण अर्धदर्जनकप्सेटनामकानि सर्वाधिकं विक्रयितानि। तदनन्तरं चीनीमृन्मयाः अचारनिक्षेपपात्राणि अपि विक्रयितानि। सूपपानाय महत् पात्रं, गृहेषु पुष्पालङ्कारार्थं पात्रं, जलपानबोतलः, केतली च नारीणां मनांसि आकर्षितवन्ति।

सः पुनरुवाच यत् मेलस्य अन्तपर्यन्तं तस्य बुलन्दशहरात् आगमन–गमनं च, किंचित् धनार्जनं च साधयितुं अवसरः प्राप्तः। वाराणस्यां प्रतिवर्षं आयोजिते हस्तशिल्पमेले सः आगन्तुं पुनरपि इच्छति। अस्य वर्षस्य अपि मेळः तस्य कृते लाभदायक एव अभवत्।

---------------

हिन्दुस्थान समाचार