Enter your Email Address to subscribe to our newsletters

प्रतिवर्षं ११ नवम्बर दिनाङ्के भारतवर्षे राष्ट्रियशिक्षादिनम् आयोजितम् भवति। एषः दिनः स्वातन्त्र्योत्तर भारतस्य प्रथम शिक्षामन्त्री मौलाना अबुल कलाम आजादस्य जन्मतिथये समर्पितः अस्ति। स्वातन्त्र्येत्तर भारतस्य शिक्षा व्यवस्था संस्थापयितुं आजादेन कृतं कार्यं राष्ट्रस्य भविष्याय नूतनं मार्गनिर्देशनं दत्तम्।
मौलाना आजादः दूरदर्शी नेता च विद्वान् च आसन्। ते आश्रितवन्तः यत् शिक्षा सर्वस्य व्यक्तेः अधिकारः अस्ति, यः समाजे समत्वं तथा प्रगतिको आधारः स्यात्। तस्य नेतृत्वे विश्वविद्यालय अनुदान आयोगः, अखिल भारतीय तकनीकी शिक्षा परिषद्, भारतीय प्रौद्योगिकी संस्थानानि च संस्थितानि, यैः भारतं ज्ञानतन्त्रक्षेत्रे विश्वपटलस्य मान्यतां प्रापयितम्। आजापि तेषां विचारः यथावत् प्रासङ्गिकः अस्ति। मौलाना आजाद उवाच —शिक्षा एव साधनं यत् समाजे समत्वं प्रगतिकञ्च अनयति।
राष्ट्रियशिक्षादिने भारतस्य विद्यालयेषु विश्वविद्यालयेषु च सेमिनार्, निबन्ध, वाद-विवाद, प्रदर्शनानि च आयोज्यन्ते। तेन नवयुवपीढी शिक्षायाः महत्वं अवगन्तुं तथा मौलाना आजादस्य आदर्शैः प्रेरितं भवितुं शक्नोति।
इतिहासमहत्त्वपूर्ण घटनाचक्रः (११ नवम्बरदिनाङ्कः)
1208 – ओत्तो वान विटल्सबाश जर्मनीराज्ञा अभवत्।
1675 – गुरु गोबिन्दसिंहः सिक्खगुरु नियुक्तः।
1745 – चार्ल्स एडवर्ड स्टुअर्टः (बोनी प्रिन्स चार्ली) इंग्लण्डे सेना प्रवेशिता।
1809 – ब्रिटिशसाम्राज्यविरुद्ध कुण्डरा घोषणा प्रसिद्धा।
1811 – कार्टाहेना कोलम्बिया स्वतन्त्र घोषणा कृतम्।
1836 – चिली बोलीविया एवं पेरुविरुद्धयुद्धघोषणाम् कृतवती।
1905 – द प्रिन्स ऑफ़ वेल्स संग्रहालयस्य नींव।
1918 – पोलैंडः स्वतन्त्र देश घोषणा।
1937 – नोबेल पुरस्कारः भौतिकशास्त्रे अमेरिका एवं इंग्लैंड।
1962 – कुवैत राष्ट्रीय सभा संविधान स्वीकरवती।
1966 – नासा ‘जेमिनी-12’ अन्तरिक्षयानम् प्रक्षिप्तवती।
1973 – प्रथम अन्तर्राष्ट्रीय डाकटिकट प्रदर्शनी नयी दिल्ली।
1975 – अंगोला पुर्तगालात् स्वतंत्रता।
1978 – मॉमून अब्दुल गयूम मालदीव राष्ट्रपति।
1982 – इज़राइल सैन्यकेंद्रे गैस विस्फोटः 60 जनाः मृताः।
1985 – एड्स थीम आधारित प्रथम टी.वी. फ़िल्म ‘एन अर्ली फ्रॉस्ट’ अमेरिका।
1989 – बर्लिनदिवार पतनारम्भः।
1995 – नाइजीरिया मानवाधिकार कार्यकर्ता केन सारो वीवा व ८ सहयोगिनः मृत्युदंडः।
2000 – ऑस्ट्रियाया सुरंगगामी रेलयात्रायाम् आगः 180 मृताः।
2001 – डोहा बैठकं डब्ल्यूटीओ भारतसमर्थनम्।
2002 – ईरान संसद् कट्टरन्यायालयाधिकारकण् विधेयक स्वीकृतम्।
2003 – सीरिया प्रतिबन्धः अमेरिकी कांग्रेस स्वीकृतम्।
2004 – यासिर अराफात निधनम्, महमूद अब्बास पीएलओ अध्यक्ष।
2007 – नारमन मेलर निधनम्।
2008 – मार्गरेट अल्वा कांग्रसमहासचिवस्य पदत्यागः।
2013 – सोमालिया चक्रवातः 100 मृताः।
2014 – पाकिस्तानस्य सख्खर बस दुर्घटना 58 मृताः।
जन्मानि
1837 – अल्ताफ हुसैन हाली, उर्दू साहित्यकारः।
1885 – अनसूयासाराभाई, सामाजिककार्यकर्ता।
1888 – अबुलकलाम आजादः, भारतस्य प्रथमशिक्षामंत्री।
1888 – जे. बी. कृपलानी, क्रान्तिकारी व राजनीतिज्ञः।
1924 – आई. जी. पटेल, भारतीय रिज़र्व बैंक गवर्नर।
1924 – सुंदरलालपटवा, राजनेता।
1927 – अमिताभ चौधरी, पत्रकारः।
1936 – कैलाश वाजपेयी, साहित्यकार।
1936 – माला सिन्हा, अभिनेत्री।
1943 – अनिल काकोडकर, परमाणु वैज्ञानिकः।
1950 – नेफियू रियो, नागालैंडम् मुख्यमंत्री।
1955 – जिग्मे सिंग्ये वांग्चुक, भूटाननरेशः।
1959 – डी. वाई. चंद्रचूडः, भारतस्य मुख्यन्यायाधीशः।
निधनानि
1849 – रामसिंहपठानिया, स्वतंत्रतासेनानी।
1971 – देवकीबोसः, फ़िल्म निर्देशकः।
1982 – उमाकांतमालवीयः, कविः।
1994 – कुप्पाली वेंकटप्पा पुटप्पा, कन्नड़कविः।
2008 – कन्हैयालालसेठिया, हिन्दी व राजस्थानीलेखकः।
महत्वपूर्ण दिवसः
राष्ट्रियशिक्षादिवसः – मौलाना अबुलकलाम-आजादजयंती।
-----------------
हिन्दुस्थान समाचार / अंशु गुप्ता