महिला क्रिकेट विश्वचषक विजेतृदलस्य सदस्या दीप्ति शर्मा 13दिनांके आगमिष्यति आगराम्, ऐतिहासिकस्य मार्गप्रयाणस्य सज्जा
आगरा, 10 नवंबरमासः (हि.स.)।भारतीयमहिलाक्रिकेटसंघस्य विश्वकपविजयिनीसंघस्य सदस्या च “टूर्नामेंटस्य श्रेष्ठक्रीडकः” इत्युपाधिप्राप्ता दीप्तिशर्मा नामकः खेलाडिः त्रयोदशदिने नवम्बरमासस्य स्वगृहं आग्रानगरं आगमिष्यति। विश्वकपविजयानन्तरं प्रथमवारं आग्रागमन
दीप्ति शर्मा 13 को आगरा में


आगरा, 10 नवंबरमासः (हि.स.)।भारतीयमहिलाक्रिकेटसंघस्य विश्वकपविजयिनीसंघस्य सदस्या च “टूर्नामेंटस्य श्रेष्ठक्रीडकः” इत्युपाधिप्राप्ता दीप्तिशर्मा नामकः खेलाडिः त्रयोदशदिने नवम्बरमासस्य स्वगृहं आग्रानगरं आगमिष्यति। विश्वकपविजयानन्तरं प्रथमवारं आग्रागमनस्य अवसरं प्रति सर्वे जनाः उत्साहेन सज्जाः सन्ति। तस्याः स्वागतार्थं भव्यं ऐतिहासिकं च मार्गशोभायात्रा आयोज्यते।

उत्तरप्रदेशसर्वकारस्य मन्त्रिणी बेबीरानीमौर्यनामिका रविवासरे सायंकाले क्रिकेटखेलाडिन्याः दीप्तिशर्मायाः अवधपुर्यां स्थितं गृहं प्राप्तवती, तत्र तस्याः पिता श्रीभगवान्शर्मा, माता सुशीलाशर्मा, अन्ये च परिवारीजनः इत्येभ्यः सह मिलित्वा अभिनन्दनानि शुभाशंसाः च अर्पितवती। तया सह आग्राजिलाक्रिकेटसंघस्य (डीसीएए) अध्यक्षः, उत्तरप्रदेशक्रिकेटसंघस्य (यूपीसीए) एपेक्सपरिषदसदस्यश्च सुनीलजोशनः, यूपीसीएक्रिकेटविकाससमितेः सदस्यः अनीसराजपूतः, डीसीएएस्य उपाध्यक्षः राजेशकुमारसहगलः, सदस्यः राजीववासनश्च तत्र उपस्थिताः आसन्।

क्रिकेटखेलाडिन्याः भ्राता सुमितशर्मा इत्याख्यः उक्तवान् यत् दीप्तिशर्मा त्रयोदशदिने नवम्बरमासस्य नोएडानगरात् आग्रानगरं आगमिष्यति। गृहस्थले तस्याः स्वागतार्थं रंगरोगणं पुतनकार्यं च प्रवर्तमानं अस्ति। गृहं विविधवर्णदीपप्रदीपैः अलंकारितं भविष्यति।

आग्राजिलाक्रिकेटसंघस्य (डीसीएए) अध्यक्षः सुनीलजोशनः उक्तवान् यत् दीप्तिशर्मायाः सन्मानार्थं डीसीएए संस्थया त्रयोदशदिने नवम्बरमासस्य नगरे शोभायात्रा (रोडशो) आयोज्यते। अस्य शोभायात्रायाः सन्मानसमारोहस्य च संदर्भे दीप्तिशर्मायाः परिवारः, जिलाप्रशासनम्, पुलिसकमिश्नरेट् च परस्परं विचारविनिमयं कुर्वन्ति।

विशेषतया उल्लेखनीयम् यत् भारतीयमहिलाक्रिकेटसंघेन दक्षिणआफ्रिकाखेलसंघं पराजित्य विश्वकपविजयं प्राप्तं इतिहासे लिखितम्। भारतीयसंघस्य शूरा आग्रानिवासिनी दीप्तिशर्मा इत्येषा टूर्नामेंटस्य श्रेष्ठखेलाडिः इति नाम्ना अभिषिक्ताभवत्। अस्याः विजयस्य अनन्तरं ताजनगरीनामके नगरस्य जनता “दीप्तिशर्मायाः आगमनं कदा?” इति उत्कण्ठया प्रतीक्षां करोति।

हिन्दुस्थान समाचार