वंदे मातरम गीतं 150 वर्षोत्तरं जिलाधिकारी अकरोन्नेतृत्वे निर्गता पदयात्रा
फर्रुखाबादम्,10 नवंबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य फर्रुखाबादनगरे वन्देमातरम् इत्यस्य राष्ट्रगीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णिसमारोहस्य अवसरपर्यन्ते जिलाधिकारी आशुतोषकुमारद्विवेदीमहाभागस्य नेतृत्वे स्वर्गीयब्रह्मदत्तद्विवेदीक्रीडाङ्गणात् फतेहगढ
वंदे मातरम गीतं 150 वर्षोत्तरं जिलाधिकारी अकरोन्नेतृत्वे निर्गता पदयात्रा


फर्रुखाबादम्,10 नवंबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य फर्रुखाबादनगरे वन्देमातरम् इत्यस्य राष्ट्रगीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णिसमारोहस्य अवसरपर्यन्ते जिलाधिकारी आशुतोषकुमारद्विवेदीमहाभागस्य नेतृत्वे स्वर्गीयब्रह्मदत्तद्विवेदीक्रीडाङ्गणात् फतेहगढ्नगरात् पदयात्रा प्रारब्धा।

एषा पदयात्रा फतेहगढ्चौराहं गत्वा आंबेडकरत्रिमार्गसंयोगस्थानं स्पृष्ट्वा पुनः क्रीडाङ्गणं प्रति प्रत्यागता। ततः क्रीडाङ्गणे उपसृष्ट्य समूहमिलनेन वन्देमातरम् इत्यस्य सामूहिकगायनं कृतम्।

अस्यां पदयात्रायां मुख्यविकासाधिकारी, जिलाविकासाधिकारी, पीडी-डीआरडीए, जिलाआबकारीाधिकारी, जिलाअर्थसंख्याधिकारी, जिलाक्रीडाअधिकारी, एनसीसी, पीआरडी, विविधविद्यालयानां छात्राः च सम्मिलिताः आसन्।

---------------

हिन्दुस्थान समाचार