पद्मश्रीसम्मानितः डॉ. जे.एम्. व्यासः अन्ताराष्ट्रीय-आरक्षक-अकादमी-संघस्य उपाध्यक्षपदे पुनः निर्वाचितः
गान्धीनगरम्,10 नवम्बरमासः (हि.स.)। “पद्मश्री”-सम्मानितः डॉ. जे.एम्. व्यासः, यः केन्द्रीयगृह-मन्त्रालयस्य अधीनस्थस्य राष्ट्रीय-न्यायवैज्ञानिक-विज्ञान-विश्वविद्यालयस्य (एनएफएसयू) संस्थापक-कुलपतिः अस्ति, सः अन्ताराष्ट्रीय-आरक्षक-अकादमी-संघस्य (इंटरपा
फाइल तस्वीर


गान्धीनगरम्,10 नवम्बरमासः (हि.स.)। “पद्मश्री”-सम्मानितः डॉ. जे.एम्. व्यासः, यः केन्द्रीयगृह-मन्त्रालयस्य अधीनस्थस्य राष्ट्रीय-न्यायवैज्ञानिक-विज्ञान-विश्वविद्यालयस्य (एनएफएसयू) संस्थापक-कुलपतिः अस्ति, सः अन्ताराष्ट्रीय-आरक्षक-अकादमी-संघस्य (इंटरपा) उपाध्यक्षपदे पुनः निर्वाचितः अभवत्।

एषः निर्वाचनः तुर्कीदेशस्य नेवसेहिर् नगरस्थे इण्टरपा-कार्यकारीकेंद्रस्य सभायाम् अभवत्। इण्टरपा-संघस्य उपाध्यक्षपदे पुनः निर्वाचनेन न केवलं डॉ. व्यासस्य व्यक्तिगतं यशः प्रकाश्यते, अपितु विज्ञानं शिक्षां च माध्यमीकृत्य सुरक्षा-न्याययोः क्षेत्रे वैश्विक-सहकारस्य संवर्धनाय भारतस्य दृढप्रतिबद्धता अपि प्रतिफलिता अस्ति। संस्थानस्य जनसम्पर्क-विभागेन उक्तं यत् अन्ताराष्ट्रीय-आरक्षक-अकादमी-संघः (इंटरपा) इत्येषः त्रिषष्टिदेशेषु स्थितानां अष्टशीतिः सदस्य-संस्थानानां संमिलितः प्रतिष्ठितः अन्ताराष्ट्रीय-सङ्घः अस्ति।

एषः आरक्षक-प्रशिक्षण-शिक्षणयोः क्षेत्रयोः सहकार्यस्य मानकीकरणस्य च प्रोत्साहकः एकः वैश्विकः मञ्चः अस्ति।

भारतीयः वरिष्ठः न्यायवैज्ञानिकः डॉ. जे.एम्. व्यासः उपाध्यक्षरूपेण पुनर्निर्वाचितः, यस्य नेतृत्वं, तात्विक-विज्ञानं, न्यायप्रवर्तन-शिक्षा च विषये तस्य विस्तीर्णं योगदानं च असाधारणं विद्यमानम् अस्ति।

रक्षणकार्य तथा तात्विक-विज्ञानयोः क्षेत्रयोः अन्ताराष्ट्रीय-सहकारस्य सुदृढीकरणे तस्य निरन्तरं प्रयत्नं तस्य अद्वितीयं नेतृत्वं सूचयति। तस्य दूरदर्शी-नेतृत्वे राष्ट्रीय-न्यायवैज्ञानिक-विज्ञान-विश्वविद्यालयं (एनएफएसयू) तात्विक, संगणकजाल तथा सुरक्षा-विज्ञान-सम्बद्धानां विषयाणां प्रति समर्पितं जगतः प्रथमम् एकमेव विश्वविद्यालयम् अभवत्। एतत् विश्वविद्यालयं शैक्षणिक-उत्कृष्टतायाः नवोन्मेषस्य च वैश्विकं कीर्तिनाम प्राप्तवान्।

इण्टरपा-सङ्घस्य उपाध्यक्षपदे पुनः निर्वाचितः सः अवदत् —

“इण्टरपा-संघस्य उपाध्यक्षरूपेण सेवां कर्तुं मम कृते महान् गौरवः अस्ति। एषः पुनः निर्वाचनः तात्विक-विज्ञानस्य आरक्षक-विज्ञानस्य च क्षेत्रयोः भारतस्य वैश्विक-नेतृत्वस्य वर्धमानत्वं सूचयति।

अहं वैश्विक-सहकारं वर्धयितुं सदस्य-देशेषु वैज्ञानिक-आरक्षक-व्यवस्थायाः प्रशिक्षणस्य च विकासे अधिकं सक्रियतया योगदानं दातुं उत्सुकः अस्मि।”

राष्ट्रिय-न्यायवैज्ञानिक-विज्ञान-विश्वविद्यालयं (एनएफएसयू) इण्टरपा-संघस्य सक्रियः प्रमुखः सदस्यः अस्ति।

एषः वैश्विक-स्तरे न्याय-प्रवर्तन-संस्थानेषु व्यवसायिककार्यः-कौशल-वृद्ध्यर्थं अन्ताराष्ट्रिय-सहयोगं, अनुसन्धान-आदान-प्रदानं, प्रशिक्षण-कार्यक्रमांश्च आयोजयति।

हिन्दुस्थान समाचार / Dheeraj Maithani