एसआईआर अभियाने कीर्तितः जातः अभिलेखः । पश्चिम बंगाले एतावता वितरितानि 5.15 कोटितः अधिकानि एन्यूमरेशनप्रपत्राणि
कोलकाता, 10 नवम्बरमासः (हि. स.)।पश्चिमबङ्गराज्ये विशेषगहनपुनरीक्षणनामकः मतदातृ-सूच्याः अभियानं रविवासररात्रौ नूतनं कीर्तिमानं स्थापयामास। राज्यस्य मुख्यनिर्वाचनाधिकारीकार्यालयेन प्रकाशितेषु नूतनेषु आंक्येषु निर्दिष्टं यत् अद्य रात्रौ अष्टवादने यावत
बीएलओ


कोलकाता, 10 नवम्बरमासः (हि. स.)।पश्चिमबङ्गराज्ये विशेषगहनपुनरीक्षणनामकः मतदातृ-सूच्याः अभियानं रविवासररात्रौ नूतनं कीर्तिमानं स्थापयामास। राज्यस्य मुख्यनिर्वाचनाधिकारीकार्यालयेन प्रकाशितेषु नूतनेषु आंक्येषु निर्दिष्टं यत् अद्य रात्रौ अष्टवादने यावत् सर्वत्र राज्ये ५.१५ कोट्यधिकाः गणनाकागदाः गृहे गृहे वितरिताः सन्ति। एषः आंकः शनिवासररात्र्याः ४.१७ कोट्याः वितरणात् प्रायः ९८ लाखपत्रकवृद्धिं दर्शयति, यत् अभियानस्य वेगं तथा बूथस्तराधिकारिणां (बीएलओ) सक्रियप्रयत्नानाम् स्पष्टं प्रमाणम् अस्ति।

सर्वेषु २९४ विधानसभाक्षेत्रेषु नियोजिताः प्रायः अष्ट्यधिकसहस्रं षट्शताः ऐक्याशीतिएकं बीएलओनामकाः अधिकारी मतदातॄणां गृहेषु गत्वा द्विप्रतियुक्तान् पत्रकान् वितरयन्ति — तयोः एकं मतदातुः समीपे संगृहीतं भवति अपरं निर्वाचनाभिलेखाय समर्प्यते।

मुख्यनिर्वाचनाधिकारीकार्यालयेन उक्तं यत् गतचतुर्विंशतिघण्टाभ्यन्तरे वितरणगतिरेव विशेषतया वर्धिता। अनवरतम् पञ्चदिनानि अभियानं अपेक्षाभ्यः अधिकं प्रगतिं प्राप्तम्। आयोगेन एतत् बीएलओजालस्य सक्रियतायाः, प्रशासनिकसमन्वयस्य, मतदातॄणां च सहयोगस्य फलम् इति निर्दिष्टम्।

अधिकारिणः अवदन् यत् वर्षे २००२ परं प्रथमवारं पश्चिमबङ्गे एतादृशं व्यापकं मतदाता-सूच्याः पुनरीक्षणं प्रवर्तमानम् अस्ति। प्रायः त्रयोविंशतिवर्षपर्यन्तं विरामानन्तरं प्रवर्तमाने अस्मिन् गहने अभियानि प्रत्येकविवरणस्य परीक्षणेन सत्यापनच प्रक्रियया सूचिः सम्पूर्णतया अद्यतनीकृता दोषरहिताच च क्रियते।

यद्यपि केषुचित् जनपदेषु बीएलओनामकानां राजकीयकार्यकर्तॄणां च विरुद्धं हिंसाकारणानि अपि ज्ञायन्ते। आयोगेन तासु घटनासु कठोरं मनोभावं प्रदर्श्य सम्बन्धितं जिलाप्रशासनं प्रति प्रतिवेदनं आहृतम्, स्पष्टं च कृतं यत् कस्यापि प्रकारस्य हिंसा वा विघ्नः सह्यः न भविष्यति।

सूत्रैः सूचितं यत् अभियानस्य प्रथमपर्वणि लक्ष्यं समये सम्पादयितुं अतिरिक्तनियामकानां नियोजनं क्रियते। एषः एसआईआरनामकः अभियानः नवदिसम्बरदिनाङ्कपर्यन्तं प्रवर्तिष्यते, ततः अनन्तरं सत्यापनप्रक्रियायाः समापनं कृत्वा अन्तिममतदातृसूचिः जनवरीमासे २०२६ तमे वर्षे प्रकाशिता भविष्यति।

हिन्दुस्थान समाचार