Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 10 नवंबरमासः (हि.स)।केंद्रीयवित्तमन्त्री निर्मलासीतारमणः सोमवासरे अत्र विविधकृषकसंघटनानां प्रतिनिधिभिः प्रमुखकृषिअर्थशास्त्रिभिश्च सह द्वितीयां अर्थसंकल्पपूर्वपरामर्शसभां अध्यक्षतया अन्ववहत्। एषा सभा केंद्रीयसंपूर्णसंकल्पस्य २०२६–२७ तमे वर्षे निर्माणसन्दर्भे आयोजिताऽभूत्।
वित्तमन्त्रालयेन एक्सपोस्ट् इत्यस्मिन् निवेदितं यत् वित्तमन्त्रिणी च निगमकार्यमन्त्री च निर्मलासीतारमणः अद्य नवीदिल्लीपुरीं प्रति आगत्य आगामिकेंद्रीयसंपूर्णसंकल्पस्य २०२६–२७ तमे वर्षे पूर्वं कृषकसंघानां कृष्यर्थशास्त्रिणां प्रतिनिधिभिः सह द्वितीयां परामर्शसभायाःअध्यक्षतया अन्ववहत्। मन्त्रालयेन उक्तं यत् अस्मिन् द्वितीयसंकल्पपूर्वपरामर्शे राष्ट्रस्य मुख्यआर्थिकसलाहकारः वी अनन्तनागेश्वरनः अपि उपस्थितः आसीत्। तस्मात् अन्ये अपि अर्थशास्त्रिणः कृषिमन्त्रालयस्य वित्तमन्त्रालयस्य च आर्थिकविभागस्य सचिवाः वरिष्ठअधिकारीणश्च सभायां भागं गृहीत्वन्तः।
वित्तमन्त्रालयेन उक्तं यत् एताः परामर्शसभाः आगामिकेंद्रीयसंपूर्णसंकल्पाय आवश्यकानि उपादानानि संग्रहीतुं उद्योगप्रतिनिधिभिः सह आयोजिताः सन्ति। चर्चाः च व्यापारस्य सुलभता वृद्ध्यर्थं तथा करलाभस्य अन्त्यपुरुषपर्यन्तं सम्प्रेषणाय केन्द्रिताः आसन्।
उल्लेखनीयं यत् आगामिकेंद्रीयसंपूर्णसंकल्पः यः वित्तमन्त्रिणा निर्मलासीतारमणया प्रस्तुतः भविष्यति सः तया प्रस्तुतः नवमः सततम् अर्थसंकल्पः भविष्यति। सः अर्थसंकल्पः २०२६ वर्षस्य फरवरीमासस्य प्रथमे दिने संसदायां प्रस्तुतो भविष्यति, यद्यपि तस्य औपचारिकघोषणा अद्यापि न सञ्जाता।
-------------
हिन्दुस्थान समाचार