आशायाः वनं, निश्चयस्य मंगलम्
मुकुंदः संयुक्तराष्ट्रस्य प्रमुखविशिष्टसंस्था खाद्यकृषिसङ्घटना (एफएओ) नाम २२ अक्टूबरमासे वैश्विकवनसंसाधनमूल्याङ्कनम् (जीएफआरए) इत्यस्याङ्कान् प्रस्तुतवती। एषः मूल्याङ्कनः भारतस्य पर्यावरणसंरक्षणे दायित्वपूर्णप्रयत्नानां प्रमाणरूपेण स्वीकृतः अस्ति।
957d2fa52c19a5aff4ccf5d9a959adab_1933309229.jpg


मुकुंदः

संयुक्तराष्ट्रस्य प्रमुखविशिष्टसंस्था खाद्यकृषिसङ्घटना (एफएओ) नाम २२ अक्टूबरमासे वैश्विकवनसंसाधनमूल्याङ्कनम् (जीएफआरए) इत्यस्याङ्कान् प्रस्तुतवती। एषः मूल्याङ्कनः भारतस्य पर्यावरणसंरक्षणे दायित्वपूर्णप्रयत्नानां प्रमाणरूपेण स्वीकृतः अस्ति। अस्मात् स्पष्टं भवति यत् भारतदेशे वृक्षरक्षणकार्यक्रमः सततं प्रवर्तमानः अस्ति। एफएओ संस्थायाः नूतनतमः जीएफआरए–२०२५ इत्यस्य अनुसारं विश्वस्य समग्रं वनक्षेत्रं प्रायः चतुर्भिर्बिलियनहेक्टेयर् (४.१४ बिलियन हेक्टेयर्) विस्तीर्णम् अस्ति। एतत् समग्रभूमिक्षेत्रस्य त्रिंशतद्वयप्रतिशतं (३२%) भवति। अस्मिन् प्रति व्यक्ति अर्धहेक्टेयर् (०.५ हेक्टेयर्) वनम् अस्ति। भारतदेशः समग्रवनक्षेत्रफलविषये विश्वेषु नवमं स्थानं प्राप्तवान् इति महत्त्वपूर्णसफलताम् आप्तवान्। पूर्वमूल्याङ्कने तु भारतः दशमे स्थाने आसीत्। वनक्षेत्रफलस्य वार्षिकशुद्धवृद्ध्याः विषये अपि भारतः विश्वेषु तृतीयं स्थानं स्थिरं कृतवान्।

अस्य अभियानस्य सिद्धौ प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नाः उपेक्षिताः न सन्ति। तस्याः दूरदृष्टेः इच्छाशक्तेः च फलमेव “एकः वृक्षः मातृनाम्ना” इति अभियानम्। प्रधानमन्त्रिणा गतवर्षे पञ्चमे जूनमासे विश्वपर्यावरणदिने सर्वनागरिकेभ्यः आह्वानं कृतं यत् प्रतिव्यक्तिः मातृनाम्ना एकं पौष्पं वा वृक्षं रोपयेत्। तेन देशवासिनः पर्यावरणसंरक्षणेन सह मातुः अथवा भूमेः प्रति आदरं समर्पयितुं प्रेरिताः। सः स्वकार्यं न विस्मरति। अस्य वर्षस्य अपि पञ्चमे जूनमासे प्रधानमन्त्रिणा “एकः वृक्षः मातृनाम्ना २.०” इति अभियानस्य पुनः देशव्यापि आह्वानं कृतम्। अस्मिन् अभियानमध्ये विद्यालयाः, सरकारीविभागाः, सामान्यजनाः च प्रत्यक्षं सहभागिनो भवन्ति। जनाः मातृनाम्ना पौधरोपणं कृत्वा तेषां पालनपोषणं कुर्वन्ति। अस्य अभियानस्य भावनात्मकं आह्वानं वृक्षारोपणप्रोत्साहने अत्यन्तं प्रभावि सिद्धम्।

एफएओ संस्था दुर्भिक्षनिवारणं, वनसहितानां प्राकृतिकसंसाधनानां सततसंरक्षणं, व्यवस्थापनं च साधयितुं जागतिकप्रयत्नानां नेतृत्वं करोति। जीएफआरए इति नामकं मूल्याङ्कनं विश्ववनानां स्थितेः आवधिकमूल्याङ्कनं भवति, यत् एफएओ संस्थायाः माध्यमेन क्रियते। एषः मूल्याङ्कनं वनक्षेत्रं परिवर्तनं प्रबन्धनं उपयोगं च सम्बन्धिनः विस्तृताङ्कान् ददाति। नूतनतमस्य जीएफआरएस्य अनुसारं विश्वस्य वनक्षेत्रं प्रायः ४.१४ बिलियन हेक्टेयरमितम् अस्ति, यत् भूमिक्षेत्रस्य ३२ प्रतिशतं भवति, प्रति व्यक्ति ०.५ हेक्टेयर् वनं च। वैश्विकस्तरे भारतदेशे ७२,७३९ सहस्रहेक्टेयर् वनक्षेत्रम् अस्ति, यत् विश्वक्षेत्रस्य प्रायः द्विप्रतिशतं भवति।

आङ्कानुसारं यूरोपदेशे सर्वाधिकं वनक्षेत्रं विद्यते, यः विश्ववनानां चतुर्विंशतिप्रतिशतं (२५%) धारयति। दक्षिणअमेरिकादेशे वनानां अनुपातः सर्वोच्चः अस्ति, यः भूमिक्षेत्रस्य ४९ प्रतिशतं भवति। विश्वस्य अर्धाधिकानि (५४%) वनानि केवलं पञ्चसु देशेषु — रश्या, ब्राज़ील्, कनेडा, संयुक्तराज्यअमेरिका, चीन — एव सन्ति।

वनाधिकारअधिनियमः २००६ भारतदेशे वने श्रेणीद्वयं विभजति — स्वाभाविकरूपेण पुनर्जातं च रोपितं च। रोपितवनविस्तारे भारतस्य सफलता अतुलनीया अस्ति। बांसवनस्य उदाहरणं द्रष्टव्यम्। विश्वस्तरे अनुमानतः ३०.१ मिलियन हेक्टेयर् क्षेत्रे बांसवनानि व्याप्नुवन्ति, तेषु २१.२ मिलियन हेक्टेयर् (७०%) एशियायां सन्ति। भारतदेशे ११.८ मिलियन हेक्टेयर् क्षेत्रम् अस्ति। संवत्सरं १९९० तः २०२५ पर्यन्तं बांसवनविस्तारः विश्वस्तरे ८.०५ मिलियन हेक्टेयर् वृद्धिम् आप्तवान्, अस्य मुख्यकारणं चीनभारतयोः वृद्धिः।

तथैव भारतः ८३१ सहस्रहेक्टेयर् रबरवनैः सह विश्वेषु पञ्चमे स्थाने स्थितः अस्ति, यः विश्वरबरवनानां १०.९ मिलियन हेक्टेयर् क्षेत्रे योगदानं करोति। भारतइण्डोनेशियौ मिलित्वा एशियायां कृषिवानिकीक्षेत्रस्य प्रायः शतप्रतिशतं भागं धारयतः, यः ३९.३ मिलियन हेक्टेयर् अस्ति। एते उभौ मिलित्वा विश्वस्तरे कृषिवानिकीक्षेत्रस्य सप्ततिप्रतिशतं भागं निर्मितवन्तौ, यः ५५.४ मिलियन हेक्टेयर् अस्ति।

भारतदेशेन १९९०–२०२५ मध्ये वनक्षेत्रे शुद्धवृद्धिः अभिलिखिता। वनीकरणप्रयत्नैः जातहान्याः अपेक्षया वनविस्तारः अधिकः जातः। एषा वृद्धिरेका कतिपयदेशेषु वनच्छेदनस्य न्यूनतायाः फलम्, अन्येषु तु वनविस्तारस्य परिणामः। विश्वस्तरे काष्ठनिष्कासनविषये भारतस्य योगदानं नवप्रतिशतं, २०२३ पर्यन्तं च द्वितीयं स्थानं प्राप्तम्। अत्र “काष्ठनिष्कासनम्” इति शब्देन वनेभ्यः निष्कृता इन्धनार्था गोलकाष्ठा अभिधीयते।

वनसंसाधनमूल्याङ्कनम् २०२५ अनुसारं जगतः वनानि २०२१–२०२५ अवधौ शुद्धकार्बनसङ्ग्रहस्थलरूपेण कार्यं कृतवन्ति, प्रतिवर्षं ३.६ बिलियन टन कार्बनडाइऑक्साइड् (गीगाटन् CO₂) अवशोषितवन्ति। विश्वेषु शीर्षकार्बनसङ्ग्रहस्थलेषु भारतः पञ्चमे स्थाने अस्ति, यस्य वनानि प्रतिवर्षं १५० एमटी कार्बनडाइऑक्साइड् निष्कासयन्ति। भारतेन सह एशियायां अपि एषा संख्या ०.९ गीगाटन् CO₂ प्रति वर्षम् अभवत्, येन वनच्छेदनजन्यउत्सर्जनं न्यूनं जातम्।

भारतस्य वनोंपर्यवस्थितिः (आईएसएफआर) २०२३ अनुसारं देशस्य समग्रवनावरणं ७,१५,३४३ वर्गकिलोमीटर् क्षेत्रे व्याप्नुवति, यत् देशस्य भूमेः २१.७६ प्रतिशतं भवति। क्षेत्रफलदृष्ट्या सर्वोच्चवनावरणयुक्तानि त्रयः राज्यानि — मध्यप्रदेशः (७७,०७३ वर्गकि.मी.), ततः अरुणाचलप्रदेशः (६५,८८२ वर्गकि.मी.), ततः छत्तीसगढः (५५,८१२ वर्गकि.मी.)। भारतदेशे मङ्ग्रोववनावरणं ४,९९२ वर्गकि.मी. क्षेत्रे स्थितम्, यत् अण्डमान्निकोबारद्वीपसमूहं, गुजरातं, महाराष्ट्रं, पश्चिमबङ्गं च आश्रित्यं केन्द्रीकृतम्। मङ्ग्रोववृक्षा उष्णकटिबन्धीयउपोष्णकटिबन्धीयतटीयप्रदेशेषु उत्पद्यन्ते, ये लवणजले जीवितुं योग्याः। तेषां जटिलमूलव्यवस्था जलोपरी प्रसारितास्ति, कीचके स्थिरीकृत्य लवणशोधनं करोति। एते पारिस्थितिकतन्त्रे बहूनां जीवप्रजातीनां निवासस्थानं निर्माय तटीयरक्षणं कुर्वन्ति।

देशे जैवविविधतारक्षणाय अपि विशेषप्रयत्नाः क्रियन्ते। भारतदेशे १०६ राष्ट्रियोद्यानाः, ५७३ वन्यजीवअभयारण्यानि, ११५ संरक्षणारक्षणानि, २२० सामुदायिकारक्षणानि च सन्ति। एते सर्वे विविधवनस्पतिजीवजातीनां रक्षणाय समर्पिताः सन्ति।

(लेखकः हिन्दुस्थानसमाचारसंस्थायाः सम्बद्धः अस्ति।)

---------------

हिन्दुस्थान समाचार