रांची स्थित श्री प्रणामी मंदिरे राज्यपालः, मुख्यमंत्री, सांसदाः विधायकाश्च करिष्यते आमंत्रिताः
रांची, 10 नवंबरमासः (हि.स.)। श्रीकृष्णप्रणामीसेवाधामसमितेः कार्यकारिणीसमितेः उपवेशनं सोमवासरे श्रीराधाकृष्णप्रणामीमन्दिरपरिसरे ट्रस्टाध्यक्षस्य श्रीडूंगरमलअग्रवालस्य अध्यक्षतायां सम्पन्ना। अस्मिन् सम्मेलने आगामिनां धार्मिकसामाजिककार्यक्रमानां रूपरे
बैठक में शामिल ट्रस्ट के पदाधिकारीगण


रांची, 10 नवंबरमासः (हि.स.)। श्रीकृष्णप्रणामीसेवाधामसमितेः कार्यकारिणीसमितेः उपवेशनं सोमवासरे श्रीराधाकृष्णप्रणामीमन्दिरपरिसरे ट्रस्टाध्यक्षस्य श्रीडूंगरमलअग्रवालस्य अध्यक्षतायां सम्पन्ना। अस्मिन् सम्मेलने आगामिनां धार्मिकसामाजिककार्यक्रमानां रूपरेखा निर्धारिता।

समितेः प्रवक्तासह माध्यमप्रभारी श्रीसंजयसर्ऱाफः निवेदितवान् यत् शीघ्रमेव श्रीराधाकृष्णप्रणामीमन्दिरे दर्शनार्थं झारखण्डराज्यपालः श्रीसंतोषकुमारगंगवारः, मुख्यमन्त्री श्रीहेमन्तसोरैनः, मन्त्रीगणः, सांसदाः, विधायकाश्च आमन्त्रिताः भविष्यन्ति। सः अपि उक्तवान् यत् अस्यां गोष्ठ्यां मन्दिरस्य, अपनाघराश्रमस्य, गोशालायाश्च अन्येषां च विषयाणां विषये विस्तीर्णा चर्चा कृता।

ट्रस्टेन निर्णयः कृतः यत् आगामिकाले मन्दिरपरिसरे विशालपटलमाधारेण धार्मिककार्यक्रमाः आयोज्यन्ते। ततः जनसेवार्थं अस्मिन्मासे दरिद्रजनानां मध्ये कंबलान्, टीशर्टवस्त्राणि, ऊष्णवस्त्राणि, खाद्यसामग्रीं च वितरणं करिष्यते। तदनु ट्रस्टेन माध्यमसम्मानसमारोहस्य आयोजनं कर्तुं अपि निर्णयः कृतः।

अस्मिन् सम्मेलने ट्रस्टस्य उपाध्यक्षः श्रीराजेन्द्रप्रसादअग्रवालः, श्रीनिर्मलजालानः, श्रीविजयकुमारअग्रवालः, श्रीपूरणमलसर्ऱाफः, श्रीशिवभगवानअग्रवालः, श्रीमधुसूदनजाजोदियः, श्रीसुरेशअग्रवालः, श्रीविशालजालानः, श्रीविष्णुसोनी, श्रीसुरेशभगतः, श्रीमनीषसोनी, श्रीअमरबाजोरियः इत्येते सह अनेकाः सदस्याः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार