Enter your Email Address to subscribe to our newsletters

- दिल्ल्यै अपि रचितं षड्यन्त्रम्
अहमदाबादम्, 10 नवंबरमासः (हि.स.)।गुजरातराज्ये गांधीनगरपालनपुरनगरयोः प्रदेशाभ्यां गृहीताः त्रयः इस्लामिक राज्यस्य इराकस्य च सीरियायाः (आईएसआईएस) नामकसंघस्य आतंकवादिनः विषये एकस्मात् परं एकं चकितकरं रहस्यं प्रकाशं आगतम्। एते गृहीताः आतंकवादिनः लखनऊनगरस्थिते राष्ट्रियस्वयंसेवकसंघकार्यालये दिल्लीनगरस्य च आजादपुरबाजारनामनि स्थले च गुप्तरूपेण निरीक्षणं कृतवन्तः आसन्। एते त्रयः आतंकवादिनः सामाजिकमाध्यमद्वारा परस्परसंयोगं प्राप्तवन्तः आसन्, ‘प्रतिशोधं दातव्यम्’, ‘किंचित् कर्तव्यम्’, ‘अनेकान् मुसलमानान् संग्रहीतव्यान्’ इत्यादि विषयेषु परस्परं संवादं कुर्वन्तः आसन्।
आतंकी आजादसुलेमानशेखनामधेयः मोहम्मदसुहैलनामकश्च पूर्वमेव अहमदाबादनगरस्य संवेदनशीलप्रदेशानां भीडबहुलस्थानानां च निरीक्षणं कृतवान्तौ। गुजरातराज्यस्य आतंकवादनिरोधिदलम् (एटीएस) अद्यतनदिने केन्द्रीयसंस्थानैः सह संयुक्तकार्यक्रमं कृत्वा अहमदाबादसमीपात् आईएसआईएससंघेन सम्बद्धान् एतान् त्रयः आतंकवादिनः गृहीतवन्तः। एते गुजरातदेशयोः च व्यापकं आतंकप्रहारं योजनां कुर्वन्तः आसन्।
एषां परिचयः अस्ति — आजादसुलेमानशेखः, मोहम्मदसुहैलः, अहमदमोहिउद्दीनसैयदश्च इति। सूत्राणि वदन्ति — एते लखनऊस्थिते राष्ट्रीयस्वयंसेवकसंघकार्यालये दिल्लीस्थे आजादपुरबाजारनामके च स्थले निरीक्षणं कृतवन्तः। उभे स्थले संभाव्ये आतंकप्रहारलक्ष्ये इत्यभवन्।
अन्वेषणेन ज्ञातं यत् शेखसुहैलनामकौ हनुमानगढ़प्रदेशात् अस्त्रशस्त्राणि संगृहीत्वा गांधीनगरस्थे स्मशाने गोपयित्वा निक्षिप्तवन्तौ। तस्मिन्नेव काले हैदराबादनिवासी अहमदमोहिउद्दीनः तैः सह तानि अस्त्रशस्त्राणि आनयितुं प्रवृत्तः आसीत्, किन्तु गुजरातएटीएसनामकसंस्था तं गृहीत्वा कारागारे स्थापयत्। तस्य हस्तात् चत्वारः विदेशीपिस्तोलः, त्रिंशत् कारतूसानि, चत्वारिंशल्लिटरपर्यन्तं अरंडतेलं च प्राप्तम्।
मोहिउद्दीनस्य दूरभाषयन्त्रस्य परीक्षणेन तस्य द्वयोः सहचरयोः संपर्कः सम्पूर्णस्य च मॉड्यूलस्य क्रियाकलापाः उद्घाटिताः। ततः परं एटीएसनामकदलम् अन्यौ द्वौ आतंकवादिनौ अपि गृहीतवन्तौ।
गुजरातएटीएसस्य उपमहानिरीक्षकः सुनीलजोशीनामकः उक्तवान् यत् अहमदमोहिउद्दीनसैयदः उच्चशिक्षितः जनः अस्ति, सः चीनदेशे एमबीबीएसाध्ययनं सम्पन्नं कृतवान्। सः आईएसआईएसखुरासानप्रान्तस्य सदस्येन अबूखादिमनामकेन सह संपर्कं स्थापयामास, यस्मात् तस्मै भारतविरोधिकर्मणां वित्तसंग्रहणं नवभर्तृसंघटनं च कार्यं दत्तम्।
पुलिसाधिकारिणः अपि ज्ञातवन्तः यत् अहमदमोहिउद्दीनः साइनाइडद्रव्येन विषसंयोगं निर्मातुं प्रयत्नं कुर्वन् आसीत्। एटीएस इदानीं एतत् अनुसन्धानं करोति यत् अस्त्रशस्त्राणां आपूर्तिः कथं जाताः, अस्य जालेन सम्बद्धाः अन्ये सुप्तकोष्ठिकाः कुत्र क्रियाशीलाः इति।
----------------------
हिन्दुस्थान समाचार