बिहारे महागठबन्धनस्य सर्वकारः भविष्यति चेत् प्रत्येकं गृहे जीविकोपार्जकः, महिलाभ्यः च मासिकं सार्धद्विसहस्ररूप्यकाणां सहायता भविष्यति - जयरामरमेशः
नवदेहली, 10 नवम्बरमास: (हि. स.)। भारतीयकांग्रेसदलेन सह महागठबन्धनस्य नेतारः जयरामरमेशः इत्यनेन उक्तम् — यदि अस्मिन् अवसरे बिहारराज्ये महागठबन्धनस्य सर्वकारः भवेत्, तर्हि तत्क्षणात् एव राज्ये पञ्चवर्षपर्यन्तं विंशतिसूत्री-आश्वासनं (२० सूत्रोंवाली ग
जयराम रमेश


नवदेहली, 10 नवम्बरमास: (हि. स.)।

भारतीयकांग्रेसदलेन सह महागठबन्धनस्य नेतारः जयरामरमेशः इत्यनेन उक्तम् — यदि अस्मिन् अवसरे बिहारराज्ये महागठबन्धनस्य सर्वकारः भवेत्, तर्हि तत्क्षणात् एव राज्ये पञ्चवर्षपर्यन्तं विंशतिसूत्री-आश्वासनं (२० सूत्रोंवाली गारंटी) भविष्यति। अस्य आश्वासनस्य अन्तर्गतं प्रत्येकगृहात् एकस्मै सदस्याय सर्वकारीनियुक्तेः अवसरः दास्यते, महिलाभ्यः प्रतिमासं सार्धद्विसहस्ररूप्यकाणां सहायतां दास्यते, द्विशतयूनिट्पर्यन्तं विनामूल्यविद्युत्सेवा अपि भविष्यति।

कांग्रेसपक्षस्य महासचिवः रमेशः स्वस्य X इत्यस्मिन् लेखे उक्तवान् यत् — महागठबन्धनस्य आश्वासनमध्ये अपि अन्तर्भविष्यति —

पञ्चशतरूप्यकेन वायुसञ्चयपात्रस्य प्रदानम्, महिलानां कृते विनामूल्यबससेवा, जीविकायाः कृते त्रिंशतसहस्ररूप्यकवेतनम्, वृद्धजनानां कृते पञ्चदशशतरूप्यक निवृत्तिवेतनम्, तथा दिव्याङ्गजनानां प्रति त्रिसहस्ररूप्यकं मासिकं वेतनम्।

कृषकाणां कृते उत्पन्नस्य समर्थनमूल्यस्य आश्वासनं, चतुर्विंशतिहोरापर्यन्तं विनामूल्यविद्युत्सेवा, तथा सर्वकारीकर्मचारिणां कृते प्राचीना निवृत्तिवेतनयोजना पुनः प्रवर्तिता भविष्यति इति अपि उक्तम्। जयरामरमेशेन एतदपि उक्तं यत्—महागठबन्धनस्य सर्वकारः आरक्षणसीमां पञ्चाशत् प्रतिशतात् अधिकां कृत्वा तत्सम्बद्धं विधेयकं संविधानस्य नवम्यनुशङ्गायां स्थापयिष्यति। अनुसूचितजाति–जनजाति–उत्पीडन- प्रकरणानां शीघ्रन्यायार्थं विशेषन्यायालयाः अपि स्थाप्यन्ते।

सहायकसम्बद्धजनानां नष्टधनं प्रत्यर्पयितुं विशेष-अनुसन्धानदलस्य गठनं भविष्यति। पत्रकाराणां कृते निवासार्थं छात्रावासः तथा विनामूल्यचिकित्सासुविधा भविष्यति। न्यायविदः कृते जीवनस्वास्थ्यबीमायाः योजना अपि प्रवर्तिता भविष्यति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani