त्रिदिवसीयस्य काशी शब्दोत्सवस्य 16 नवंबर दिनाङ्के संघ प्रचारकः सुनील आंबेकरः करिष्यति उद्घाटनम्
वाराणसी, 10 नवंबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य संस्कृतविभागस्य विश्वसंवादकेन्द्रस्य च (काशी) संयुक्तसंयोजनेन त्रिदिनात्मकः “काशीशब्दोत्सवः २०२५” नामकः कार्यक्रमः षोडशदिने नवम्बरमासस्य आरभ्यते। काशीहिन्दुविश्वविद्यालयस्य स्वातन्त्र्यभवने आ
संघ के अखिल भारतीय प्रचार प्रमुख सुनील आंबेकर


काशी शब्दोत्सव लोगो


वाराणसी, 10 नवंबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य संस्कृतविभागस्य विश्वसंवादकेन्द्रस्य च (काशी) संयुक्तसंयोजनेन त्रिदिनात्मकः “काशीशब्दोत्सवः २०२५” नामकः कार्यक्रमः षोडशदिने नवम्बरमासस्य आरभ्यते। काशीहिन्दुविश्वविद्यालयस्य स्वातन्त्र्यभवने आयोज्यमानस्य अस्य कार्यक्रमस्य उद्घाटनं मुख्यातिथिरूपेण राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयप्रचारप्रमुखः सुनीलआंबेकरनामकः करिष्यति।

अस्य विषये सूचनां दत्त्वा डा० शैलेशकुमारमिश्रः सोमवासरे उक्तवान् यत् “काशीशब्दोत्सवः” षोडशदिने नवम्बरमासस्य आरभ्य अष्टादशदिनं यावत् प्रवर्तिष्यते। षोडशदिने उद्घाटनसत्रस्य अनन्तरं प्रथमसत्रे “भारतीयसमाजदर्शन” इति विषयः चर्चायाम् उपस्थास्यते। उद्घाटनसत्रं प्रातः एकादशवादनात् आरभ्य द्वादशवादनं पर्यन्तं प्रवर्तिष्यति, यस्मिन् साहित्यजगतः शिक्षाक्षेत्रस्य च अनेके विशिष्टजनाः उपस्थिताः भविष्यन्ति।

काशीशब्दोत्सवः २०२५ इत्यस्य कार्यक्रमे विश्वसंवादकेन्द्रस्य पक्षतः कार्यक्रमसंयोजकः डा० हरेंद्रकुमाररायः नियुक्तः अस्ति। तस्य सहयोगिनः रूपेण डा० अम्बरीषरायः, डा० शैलेशकुमारमिश्रः, डा० ओमप्रकाशसिंहः, डा० सदाशिवद्विवेदीश्च सहसंयोजकाः नियुक्ताः सन्ति।

प्रथमसमानान्तरसत्रे “प्रबन्धनस्य भारतीयसूत्राणि” इत्यस्मिन् विषये चर्चा भविष्यति। सायंकाले पञ्चवादनात् आरभ्य सांस्कृतिकसन्ध्या आयोज्यते।

द्वितीयदिने सप्तदशदिने नवम्बरमासस्य द्वितीयसत्रे “पण्डितदीनदयालोपाध्यायस्य आध्यात्मिकता, राष्ट्रियता, एकात्मजीवन्दर्शन” इत्यस्मिन् विषयेषु विस्तृता चर्चा भविष्यति। द्वितीयसमानान्तरसत्रे “भारतीयसंस्कृतिः कलाः च” इत्यस्मिन् विषयः विचार्यः। तृतीयसत्रे द्विवादनात् आरभ्य “पर्यावरणसंवादः” नामकः सत्रः भविष्यति। तृतीयसमानान्तरसत्रे “भारतीयसाहित्यं” विषयः चर्चासु प्रवर्तिष्यते। द्वितीयदिने अपि सायंकाले सांस्कृतिकसन्ध्या आयोज्यते।

अष्टादशदिने नवम्बरमासस्य चतुर्थसत्रे “कुटुम्बव्यवस्था वैश्विकसन्दर्भे” इत्यस्मिन् विषयः विचार्यः। चतुर्थसमानान्तरसत्रे “समसामयिकवैश्विकपरिदृश्यं” विषयः चर्चासु प्रवर्तिष्यते। तस्मिन्नेव दिने भोजनोपरान्तं समापनसत्रं भविष्यति।

---------------

हिन्दुस्थान समाचार