Enter your Email Address to subscribe to our newsletters

- कार्तिक-अगहनमासयोः तृतीयायां सवार्यां चन्द्रमौलेश्वरस्वरूपेण दर्शने दास्यन्ति बाबा महाकालः।
उज्जैनम्, 10 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवान् श्रीमहाकालेश्वरस्य मन्दिरे मार्गशीर्षकृष्णपक्षस्य पंचमीषष्ठी तिथ्योः सोमवासरे प्रातःचतुर्थप्रहरसमये विशेषश्रृङ्गारसहितं भस्मारती सम्पन्ना। तस्मिन्नवसरे भगवान् महाकालस्य दिव्यं श्रृङ्गारं कृतम्। अस्मिन् कालखण्डे सहस्रशः श्रद्धालवः स्वीयेष्टदेवतायाः दर्शनं कृत्वा धन्यतां प्राप्तवन्तः। अपराह्णसमये उज्जयिन्यां कार्तिक-अगहनमासयोः सवार्याः क्रमे तृतीया भगवान् महाकालस्य सवारी महानन्दपूर्वकं निर्गमिष्यति। रजतपालक्यां आरूढः अवन्तिकानाथः नगरं परिभ्रम्य स्वप्रजानां कुशलं पृच्छिष्यति।
महाकालेश्वरमन्दिरस्य पुजारी पण्डितः महेशशर्मा नामधेयेन उक्तवान् यत्— मन्दिरस्य पटोन्मीलनानन्तरं पुजारिणः गर्भगृहे प्रतिष्ठितान् सर्वान् देवदेवताः पूजयित्वा भगवानं महाकालं जलाभिषेकेन सम्पूज्य ततः क्षीरदधिघृतमधुफलरसैः निर्मितेन पंचामृतेन अभिषेकपूजनं कृतवन्तः। भस्मार्पणात् पूर्वं प्रथमं घंटालं निनाद्य हरिओमजलं अर्पितं, मन्त्रस्वरेषु पठ्यमानेषु भगवतः ध्यानं कृतम्। ततः कपूरारतीनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आवृत्य भस्म रमितम्।अनन्तरं शेषनागस्य रजतमुकुटं, रजतमुण्डमाला, रुद्राक्षमाला, पुष्पमालाः च समर्पिताः। सुवासितपुष्पैः, भूषणैः च भगवानः अलङ्कृतः। भस्मारत्यां शतशः श्रद्धालवः दर्शनं कृत्वा पुण्यलाभं प्राप्तवन्तः। जनाः नन्दिमहाराजस्य दर्शनं कृत्वा तेषां कर्णसमीपे गत्वा स्वमनोरथसिद्धये आशीर्वादं याचितवन्तः। तस्मिन् समये भक्ताः “बाबा महाकाल की जय” इति घोषैः समग्रं मन्दिरं गुञ्जितवन्तः।
महाकालेश्वरमन्दिरप्रबन्धसमितेः प्रशासकः प्रथम कौशिकः उक्तवान् यत्— भगवान् महाकालस्य मार्गशीर्षमासस्य प्रथमां, तथा कार्तिक-अगहनमासस्य तृतीयां यात्री अद्य सायं चतुर्थघटीसमये नगरमध्यं धूमधामेन प्रस्थितां भविष्यति। तस्मिन् अवसरे भगवान् श्रीचन्द्रमौलेश्वरः रजतपालक्यां विराजमानः नगरभ्रमणं करिष्यति। सवारीपूर्वं मन्दिरपरिसरे सभामण्डपे श्रीचन्द्रमौलेश्वरस्य विधिवत् पूजनार्चनं भविष्यति। सायं चतुर्घटीपश्चात् पूजनानन्तरं श्रीचन्द्रमौलेश्वरः रजतपालक्यां उपविष्टः नगरभ्रमणार्थं निर्गमिष्यति।
मुख्यद्वारे सशस्त्रआरक्षकदलस्य सैनिकाः भगवानं सलामीं (गॉड ऑफ ऑनर) दास्यन्ति। सवार्यां तोपची, कडाबीन, आरक्षकबैंड्, अश्वरूढदल, सशस्त्रआरक्षकबलस्य सदस्याः, श्रीमहाकालेश्वरमन्दिरसमितेः वाद्यदलः, भजनमण्डलीसदस्याः, पण्डे-पुजारिणः, प्रशासनिकाधिकारी च सम्मिलिताः भविष्यन्ति। परम्परानुसारं सवारी मन्दिरात् आरभ्य महाकालचौराहा, गुदरीचौराहा, बक्षीबाजारं, कहारवाटी च मार्गेण रामघाटं यास्यति। तत्र माँ शिप्रायाः जलसे श्रीचन्द्रमौलेश्वरस्य अभिषेकः कृतः भविष्यति। अभिषेकानन्तरं सवारी रामघाटात् गङ्गौरद्वारं, मोढकीधर्मशाला, कार्तिकचतुष्पथम्, खातिमन्दिरं, सत्यनारायणमन्दिरं, ढाबारोडं, टङ्कीचतुष्पथम्, छत्रीचतुष्पथम्, गोपालमन्दिरं, पटनीबाजारं, गुदरीबाजारं च मार्गेण पुनः श्रीमहाकालेश्वरमन्दिरं प्राप्स्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता