Enter your Email Address to subscribe to our newsletters

उरई, 10 नवंबरमासः (हि.स.)। “उत्तर प्रदेश राज्य विधिक सेवा प्राधिकरणस्य तत्वावधानात् १३ नवम्बर तमे उत्तर प्रदेशराज्यस्य जालौनजनपदे राष्ट्रियः लोकन्यायालयः आयोज्यते।
जनपदन्यायाधीशः श्रीविजेन्द्रसिंहस्य निर्देशनस्य अधीनं १३ नवम्बर तमे राष्ट्रियलोकन्यायालयस्य आयोजनम् भविष्यति। अस्मिन् आयोजनमध्ये जिल्हेः सर्वेषु दीवानीन्यायालयेषु विभिन्नप्रकारस्य ममकाण्डानां निवारणं क्रियते। तेषु भूमिप्रकरणम्, राजस्व, वाहनदुर्घटना, पारिवारिकविवादः च अन्ये च वादाः सम्मिलन्ते। अतीव, यातायातसंबद्धचालानानां ई-भुगतस्य माध्यमेन गृहात् एव निवारणं साध्यते।लोकन्यायालयस्य उद्देश्यं सामान्यजनानां शीघ्रं तथा निष्पक्षं न्यायं प्रदातुम् अस्ति। एषः न्यायालयः मामकाण्डानां न्यूनव्ययेन शीघ्रतया निवारणं साधयति। लोकन्यायालये अधिकाधिकजनानां लाभाय प्रोत्साहनं कृतं, येन तेषां मामकाण्डाः विलम्बं विना निवार्यन्ते।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani