रीवातः अधुना साक्षाद्दिल्ल्यै शक्यते उड्ड़यनं, मुख्यमंत्री डॉ. यादवोऽकरोत् 72आसनवत्याः वैमानिकसेवायाः शुभारंभः
भोपालम्, 10 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य रीवाविमानपत्तनस्य विकासेन सह विन्ध्यप्रदेशाय महती सौगता प्राप्ता। प्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः सोमवासरे भोपालस्थितमन्त्रालयात् रीवा-दिल्ली-रीवा इति विमानसेवायाः आभासरूपेण शुभारम्भं कृतवन्तः। त
रीवा एयरपोर्ट से 72 सीटर हवाई सेवा के शुभारंभ कार्यक्रम में वर्चुअली जुड़े मुख्यमंत्री


रीवा एयरपोर्ट से 72 सीटर हवाई सेवा के शुभारंभ कार्यक्रम में वर्चुअली जुड़े मुख्यमंत्री


भोपालम्, 10 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य रीवाविमानपत्तनस्य विकासेन सह विन्ध्यप्रदेशाय महती सौगता प्राप्ता। प्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः सोमवासरे भोपालस्थितमन्त्रालयात् रीवा-दिल्ली-रीवा इति विमानसेवायाः आभासरूपेण शुभारम्भं कृतवन्तः। ते रीवाविमानपत्तनात् प्रस्थानं कुर्वतः द्विसप्ततिआसनीयं विमानं ध्वजेन प्रदर्श्य नवीं दिल्लीं प्रति प्रेषितवन्तः। अस्मिन् अवसरः रीवाविमानपत्तने आयोजिते उद्घाटनसमारोहे उपमुख्यमन्त्री राजेन्द्रशुक्लः, सांसदगणाः जनार्दनमिश्रः, गणेशसिंहः, डॉ राजेशमिश्रः इत्येते अन्ये जनप्रतिनिधयः, अधिकारीणः नागरिकाश्च उपस्थिताः आसन्।

मुख्यमन्त्री डॉ यादवः कार्यक्रमं आभासरूपेण सम्बोधयन् उक्तवन्तः यत् रीवा-दिल्ली विमानसेवायाः शुभारम्भे मम परमं हर्षः जायते। स्थापना-दिवसे सर्वाः औपचारिकताः पूर्णाः अभवन् अद्य च विमानं दिल्लीं प्रति उड्डयनाय सज्जं जातम्। अद्य रीवा चतुर्विंशतिघण्टिकविमानसंवहनसंपर्केण योज्यते। विन्ध्यप्रदेशे प्राचीनकाले मुख्यमन्त्रिणः अपि आसन्, तथापि तदा स्थितिः अन्यथा आसीत्। अहं स्वानुभवं वदामि — मम गमनाय रेलगाडिः अपि न लभ्यते स्म, सतनापुरीं यावत् रेलयानं यान्तः ततः रीवां प्रति गन्तव्यम् आसीत्। अद्य तु रीवायाः विमानं इन्दौरतः अपि भविष्यति, दिल्लीतः च सम्प्रति प्राप्यते। अस्य विमानसंवहनस्य बहवः कारणसमूहाः सन्ति, विशेषतः आर्थिकक्रियायाः दृष्ट्या राज्ये महान् लाभः भविष्यति। पूर्वं रीवातः दिल्लीं प्रति गन्तुं पञ्चदशघण्टाः आवश्यकाः आसन्, इदानीं तु द्वादशाधिकद्विशत् मिनिटमात्रेण गन्तुं शक्यते।

ते उक्तवन्तः यत्प्रधान मन्त्री नरेन्द्रमोदिना “उडान” नाम्ना योजनया सर्वाणि विमानपत्तनानि संयोगितानि। रीवा, सीधी, सिंगरौली, सतना इत्येतानि सम्पूर्णानि खननक्षेत्राणि अस्य विमानसेवया नवं अध्यायं प्राप्नुवन्ति। विमानपत्तिकायाः विस्ताराय च चतुर्विंशतिघण्टिकं विमानसंवहनं प्रवर्तयितुं विज्रुम्भितया गत्या कार्यं सम्पन्नम्।

अस्मिन् अवसरे निवेदितं यत् रीवा-दिल्ली मध्ये विमानसेवा सप्ताहे त्रिवारं भविष्यति। “अलायन्स् एअर् एविएशन” इत्यस्य संस्थायाः द्विसप्ततिआसनीया विमानसेवा मंगलवासरे, गुरुवासरे, शनिवासरे च चलिष्यति। दिल्लीतः “फ्लाइट् नम्बर 9I-675” सायं पञ्चवादनपञ्चविंशतिमिनिटे प्रस्थितं भूत्वा रात्रौ अष्टवादने रीवायां आगमिष्यति। रीवातः “फ्लाइट् नम्बर 9I-676” रात्रौ अष्टवादनपञ्चविंशतिमिनिटे प्रस्थितं भूत्वा रात्रौ दशवादनचत्वारिंशन्मिनिटे दिल्लीविमानपत्तने आगमिष्यति।

प्रधानमन्त्रिणा अभिनन्दनं दत्तं यत् रीवायाः दिल्लीसंबद्धविमानसेवायाः आरम्भे सः प्रदेशवासिनः अभिनन्दितवान्। सोशलमीडिया “एक्स्” इत्यस्मिन् प्रेषिते सन्देशे सः उक्तवान् यत् “रीवाविमानपत्तनात् दिल्लीं प्रति प्रथमवाणिज्यविमानसेवायाः शुभारम्भस्य हार्दिकाः बध्दाः शुभकामनाश्च। समृद्धऐतिहासिकसांस्कृतिकप्राकृतिकवैभवेन प्रसिद्धं रीवाक्षेत्रं इदानीं विमानसंयोगेन नूतनान् शिखरान् स्पृशिष्यति। एषः नूतनः विमानप्रारम्भः सम्पूर्णविन्ध्यप्रदेशस्य सर्वाङ्गीणविकासस्य नूतनयुगस्य शुभारम्भं करिष्यति।”

-------------

हिन्दुस्थान समाचार