Enter your Email Address to subscribe to our newsletters

नवदेहली, 10 नवंबरमासः (हि.स.)। “देशस्य सर्वत्र ५० लक्षात् अधिकाः युवाः क्रीडा तथा युवा कार्यक्रममन्त्रालयस्य प्रमुखपहलायाः ‘विकसित भारत युवा नेतृत्व संवाद २०२६’ अन्तर्गत आयोज्ये क्विज्-पर्यायेषु भागं गृहीत्वा। एतेषु मध्ये २.५ लक्षानां चयनितानां युवानां इदानीं देशस्य विकाससंबद्ध १० प्रमुखविषयेषु निबन्धलेखनं भविष्यति। एषा पहलः प्रधानमन्त्री श्री नरेन्द्रमोदी ‘अमृतपीढ़ी’ तथा ‘विकसित भारत २०४७’ दृष्टिकोणस्य साकारत्वाय महतीं पादक्रमं मन्यते।
क्रीडा तथा युवा कार्यक्रममन्त्रालयस्य अनुसारम्, एषा क्विज् ‘मेरा युवा भारत (एम्.वाई. भारत)’ तथा ‘माईगव्’ मंचे १ सितम्बराद् आरभ्य ३१ अक्टूबर पर्यन्तं आयोजिता, यत्र २८ राज्येषु च ८ केन्द्रीयशासितप्रदेशेषु च युवानां सहभागः अभवत्। तत्र ५१ प्रतिशत पुरुषाः तथा ४९ प्रतिशत महिलाः आसन्। तमिलनाडु, उत्तरप्रदेश, महाराष्ट्र, हरियाणा च पश्चिमबंगालात् अत्यधिकं सहभागं लब्धम्। अधुना द्वितीयपर्याये चयनिताः प्रतिभागिनः २२ भारतीयभाषासु निबन्धं लिखित्वा २० नवम्बर २०२५ पर्यन्तं प्रेषयिष्यन्ति। सर्वेषु राज्येषु पारदर्शक-मूल्याङ्कनकेंद्राणि स्थाप्यन्ते, यत्र श्रेष्ठप्रतिभागिनां चयनं कृत्वा तान् राज्यस्तरीयपर्यायेषु आमन्त्रितं करिष्यन्ति।”-------------
हिन्दुस्थान समाचार / Dheeraj Maithani