Enter your Email Address to subscribe to our newsletters


सारणः, 10 नवंबरमासः (हि.स.)। सारणजिलस्य विश्वप्रसिद्धं हरिहरक्षेत्रं सोनपुरमेलानामकं क्षेत्रं यत् स्वस्य पशुविपण्या सांस्कृतिकविरासतया च प्रसिद्धम् अस्ति, अद्य शौर्यदेशभक्त्योः अद्भुतसंगमे साक्षिणं जातम्। मेलायाः ख्यसांस्कृतिकमञ्चे सशस्त्रसीमाबलस्य (एस.एस्.बी.) जवानानां वाद्यदलम् अद्भुतां ऊर्जापूर्णां च प्रस्तुतिं कृत्वा दर्शकानां हृदयेषु देशप्रेमस्य भावनां संप्रविष्टवन्तः।
सीमासंरक्षकानाम् अस्माकं सत्यनायकान् अद्य भिन्नरूपेण द्रष्टुम् अवसरः लब्धः। बैंड-नायकस्य संकेततः आरभ्य वाद्यदलम् गंभीरसुरेण ड्रमध्वनिं समन्वय्य धीरं स्वरलहरीम् आरब्धवन्तः, या तत्क्षणमेव देशभक्त्याः गम्भीरं वातावरणं निर्मितवती। धुनः शनैः शनैः तीव्रतां प्राप्य बैंडसदस्यैः पूर्णानुशासनसहितं तालमेलपूर्वकं “मेरे देश की धरती”, “सारे जहाँ से अच्छा” इत्यादि राष्ट्रभक्तिगीतानां मधुरध्वनिः प्रस्तुतः। ड्रमनादस्य निनादः सम्पूर्णमेला–प्रदेशे गुञ्जितः, येन दर्शकानां मध्ये अद्भुतः उत्साहः सञ्चारितः। जवानानां सटीकतालमेलं तेषां च वर्दीस्थं शौर्यप्रदर्शनं न केवलं सैन्यवीर्यं प्रत्यभिव्यक्तं किं तु भारतीयसंस्कृतेः गौरवं अपि प्रकटितम्। यदा सा जोशीलि धुनः समाप्ता तदा सम्पूर्णजनसमूहः स्वतः एव उत्तिष्ठत्। मञ्चसमीपे उपस्थितानां सहस्रशः जनानां तालीप्रहारैः देशरक्षकानां सम्मानः कृतः। अनेकदर्शकैः “भारत माता की जय” इति घोषैः वातावरणं गुञ्जितम्। अस्य प्रस्तुतेः प्रभावेण सर्वेषां हृदयेषु देशे प्रति असीमः स्नेहः सम्मानश्च प्रगाढः जातः। बैंडेन अन्ते तीव्रतया जोशील्या च धुन्या प्रस्तुतेः अविस्मरणीयः समापनः कृतः, येन उद्घाटनसत्रं सांस्कृतिकसंध्या च अत्यन्तं स्मरणीयौ जातौ। अनेके दर्शकाः एतत् क्षणं स्वस्मिन् मोबाइल–यन्त्रे संरक्षितवन्तः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani