Enter your Email Address to subscribe to our newsletters

गार्डियोलायाः 1000तमक्रीडायां क्लब अलभत समुत्कृष्टं जयम्
मैनचेस्टरम्, 10 नवंबरमासः (हि.स.)।मैनचेस्टरसिटी नामकं फुट्बोल्-दलम् स्वस्य व्यवस्थापकस्य पेप्गार्डियोला इत्यस्य कार्यजीवनस्य सहस्रतमं प्रतियोगितामेलनं स्मरणीयं कृतवन्तः, यदा ते रविवासररात्रौ एतिहाद् क्रीडाङ्गणे लिवरपूल्-दलम् 3-0 इत्यंकेन पराजितवन्तः। अस्य विजयेन सिटी-दलम् प्रीमियर्-लीग्-सूच्यां आर्सेनल्-दलस्य अग्रतां चत्वारः अङ्कान् न्यूनां कृतवन्तः।
शनिवासरे आर्सेनलस्य सुंदरलैण्ड्-दलेन सह 2-2 इत्यंकेन समता जाता, ततोऽनन्तरं सिटीदलस्य प्रभावं प्रदर्शयितुं अवसरः प्राप्तः, तथा च गार्डियोलायाः दलम् अस्य ऋतौ सर्वोत्तमं प्रदर्शनं कृत्वा तं अवसरं सम्यक् उपयुज्य विजयामवाप्त।
प्रथमार्धे एर्लिङ् हॉलाण्ड् इत्यस्मै दण्डलाघवस्य (पेनल्टी) अवसरः लब्धः, किन्तु लिवरपूलस्य रक्षकः जियोर्जी मामरदाशविली इत्याख्यः तत् प्रतिहतवान्। तथापि नवविंशतितमे निमिषे हॉलाण्ड् नामकः मैथ्यूस् नूनेस् इत्यस्य उत्कृष्टं क्रॉस्स् ग्राह्य शिरसा आघात्य जालं प्राप्तवान्, येन सिटीदलेन अग्रता लब्धा।
लिवरपूलदलेन समता प्राप्यते स्म, यदा वर्जिल् वैनडाइक् मोहम्मद् सलाह् इत्यस्य कोणप्रहारात् शिरसा आघातं कृतवान्, किन्तु अण्डी रॉबर्ट्सन् इत्यस्य असंगतः (ऑफ्साइड्) स्थितेः कारणात् गोलः निरस्तः अभवत्। अल्पेन कालानन्तरं अर्धावसानात् पूर्वं निको गोंजालेज़ इत्यस्य प्रहारः वैनडाइक् इत्यस्मात् स्पृष्ट्वा जाले पतितः, येन सिटीदलेन 2-0 इत्यंकेन अग्रता प्राप्ता।
द्वितीयार्धे लिवरपूल् प्रत्यागमनाय यत्नं कृतवान्, परं कोडी गाक्पो इत्यस्मै समीपे सुलभं अवसरं व्यर्थीकृतवान्। त्रिषष्टितमे निमिषे जेरेमी डोकू इत्याख्यः स्वस्य अद्भुतं कौशलं दर्शयित्वा इब्राहिमा कोनाटे इत्यस्मै भ्रमितं कृत्वा शीर्षकोणं प्रति तीक्ष्णं प्रहारं कृतवान्, येन अंको 3-0 जातः।
लिवरपूलदलेन किञ्चन अवसरान् निर्मितवन्तः—डोमिनिक् स्ज़ोबोस्लाई दूरात् प्रहारं कृतवान्, सलाह् च एकलसङ्घर्षे अवसरं हतवान्—किन्तु सिटीदलेन पूर्णेन आत्मविश्वासेन प्रतियोगिता समाप्ता।
एतस्य विजये सिटीदलं सूच्यां द्वितीयस्थानं प्राप्तवन्तं, लिवरपूल् तु अष्टमं स्थानं पतितं च, अस्मिन् ऋतौ एव पञ्चमं पराभवं अनुभूतवान्।
गार्डियोलायाः कृते अयं प्रतियोगः विशेषः आसीत्—एषः तस्य व्यवस्थापनजीवनस्य सहस्रतमः सन्दर्भः, यस्मिन् सः सप्तशत् षोडशचत्वारिंशदधिकं (716) विजयान् प्राप्तवान्, तेषु त्रिशत् अष्टाशीत्यधिकाः (388) सिटी-दलेन सह।
हॉलाण्ड् यद्यपि स्वस्य शततमं प्रीमियर्-लीग्-गोलं न सम्पूर्णीकृतवान्, तथापि सः सिटीदलेन सह लिवरपूल्-दलस्य विरुद्धं गृहप्रांगणे तृतीयवारं निरन्तरं गोलं कृतवान्। अस्मिन् ऋतौ सः एकादशसु प्रतियोगासु चतुर्दश गोलान् कृतवान्, यः प्रीमियर्-लीग्-इतिहासे अस्मिन् चरणे द्वितीयः सर्वोच्चः आंकः मन्यते।
अस्य प्रतियोगस्य वास्तविकः नायकः आसीत् जेरेमी डोकू, यस्य त्रीणि लक्ष्यप्रहाराः (शॉट् ऑन टार्गेट्) सिद्धाः, प्रतिद्वन्द्विपक्षीयक्षेत्रे एकादशवारं स्पर्शः कृतः, दशसु प्रयासेषु सप्त ड्रिब्ल्-सफलाः अभवन्।
---------------
हिन्दुस्थान समाचार