Enter your Email Address to subscribe to our newsletters

नवदेहली, 10 नवंबरमासः (हि.स.)। “प्रधानमन्त्री श्री नरेन्द्र मोदी सोमवासरे तेलंगाणराज्यस्य प्रखरकविः विचारकश्च आन्दे श्री निधनस्य विषये शोकं व्यक्तं कृत्वा उक्तम् यत्, तेषां निधनेन अस्माकं सांस्कृतिकबौद्धिकपरिदृश्ये गम्भीरः शून्यः जातः।
प्रधानमन्त्रीणां एक्सपोस्टे उक्तम् – ‘आन्दे श्रीणां निधनात् अस्माकं सांस्कृतिकबौद्धिकपरिदृश्ये गम्भीरः शून्यः उत्पन्नः। तेषां चिन्तनानि तेलंगाणायाः आत्मानं प्रतिबिम्बयन्ति। प्रखरकवि विचारकाभावात् ते जनानां स्वरः आसीत्, तेषां संघर्षाणि, आकाङ्क्षाः च अमरभावनां च व्यक्तयन्ति। तेषां शब्देषु हृदयानि कम्पयितुं, स्वराणि एकत्र कर्तुं, समाजस्य सामूहिकस्पन्दनं आकारयितुं च सामर्थ्यमस्ति। यथा ते सामाजिकचेतनां काव्यसौन्दर्येन मिश्रयन्ति, तद् अद्भुतं आसीत्। मम संवेदनाः तेषां कुटुम्बे प्रशंसकेभ्यः च सह सन्ति।’”
------------
हिन्दुस्थान समाचार / अंशु गुप्ता