Enter your Email Address to subscribe to our newsletters



झाडग्रामम्, 09 नवम्बरमासः (हि.स.) राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य उपलक्ष्ये झाडग्रामे रविवासरे “विशिष्टनागरिकसम्मेलनम्” आयोजितम्। अस्मिन् अवसरे प्रान्तकार्यवाहकः शशांकदे नाम वक्ता प्रमुखः आसीत्। तेन उक्तम् — “संघस्य शतवर्षपर्यन्तं यात्रा केवलं संगठनविस्तारस्य कथा नास्ति, किन्तु राष्ट्रसेवायाः सततं साधनारूपम् अस्ति।” सः अवदत् — “संघस्य प्रत्येकः कार्यकर्ता समाजजीवने सर्वेषु क्षेत्रेषु सकारात्मकपरिवर्तनस्य वाहकः भवेत् — एष एव अस्माकं शताब्दीवर्षस्य संकल्पः।” कार्यक्रमस्य अध्यक्षता झाडग्रामसंघचालकः कृष्णप्रसादमहतो नामकः अकुर्वत्। विशेषातिथिरूपेण प्रान्तबौद्धिकप्रमुखः अमितकुमारनन्दी उपस्थितः आसीत्। तत्र स्वदेशफौजदारः, विभागसंपर्कप्रमुखः उत्तमवेज्, विभागप्रचारकः रजतरायश्च अपि सन्निहिताः आसन्।
शशांकदे नाम वक्ता अवदत् — “संघस्य शताब्दीवर्षस्य (2025–2026 ) उद्देश्यं समाजस्य प्रत्येकव्यक्तेः समीपे आत्मीयसंवादं प्रापयितुम् अस्ति। अद्य समाजस्य सर्ववर्गस्य कर्तव्यपरायणता, संगठनबुद्धिः च राष्ट्रहिते सक्रियता च अत्यावश्यकम्।”
सः पुनरुवाच — “शताब्दीवर्षस्य अवसरे संघेन समाजजीवने सर्वेषु क्षेत्रेषु सेवा–प्रकल्पाः, समाजजागरण–अभियानानि, सांस्कृतिककार्यक्रमाः च माध्यमीकृत्य व्यापकजनसंपर्कस्य अभियानं चालयिष्यते। अस्माकं लक्ष्यम् अस्ति — भारतस्य प्रत्येकस्मिन् ग्रामे, नगरे, व्यक्तौ च संघस्य सेवा–संगठन–संस्कारसन्देशः सम्प्राप्नुयात्।”
अस्मिन् अवसरे प्रान्तबौद्धिकप्रमुखः स्वदेशफौजदारः अपि अवदत् — “आगामिकाले शताब्दीवर्षः केवलम् उत्सवः न भविष्यति, किन्तु समाजे नवचेतनायाः राष्ट्रभावनायाः च प्रसाररूपः पर्वः भविष्यति।” कार्यक्रमे नगरात् समीपप्रदेशेभ्यः च 185 विशिष्टनागरिकाः सहभागी आसन्। वातावरणं राष्ट्रभक्त्या उत्साहेन च ओतप्रोतं जातम्। अन्ते सर्वे उपस्थितनागरिकाः राष्ट्रनिर्माणे सक्रियसहभागितायाः संकल्पं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता