संघशताब्दीवर्ष: झाडग्रामे विशिष्टनागरिकसम्मेलने राष्ट्रनिर्माणसंकल्पः
झाडग्रामम्, 09 नवम्बरमासः (हि.स.) राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य उपलक्ष्ये झाडग्रामे रविवासरे “विशिष्टनागरिकसम्मेलनम्” आयोजितम्। अस्मिन् अवसरे प्रान्तकार्यवाहकः शशांकदे नाम वक्ता प्रमुखः आसीत्। तेन उक्तम् — “संघस्य शतवर्षपर्यन्तं यात्रा
झाड़ग्राम में संघ का विशिष्ट नागरिक सम्मेलन


झाड़ग्राम में संघ का विशिष्ट नागरिक सम्मेलन


झाड़ग्राम में संघ का विशिष्ट नागरिक सम्मेलन


झाडग्रामम्, 09 नवम्बरमासः (हि.स.) राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य उपलक्ष्ये झाडग्रामे रविवासरे “विशिष्टनागरिकसम्मेलनम्” आयोजितम्। अस्मिन् अवसरे प्रान्तकार्यवाहकः शशांकदे नाम वक्ता प्रमुखः आसीत्। तेन उक्तम् — “संघस्य शतवर्षपर्यन्तं यात्रा केवलं संगठनविस्तारस्य कथा नास्ति, किन्तु राष्ट्रसेवायाः सततं साधनारूपम् अस्ति।” सः अवदत् — “संघस्य प्रत्येकः कार्यकर्ता समाजजीवने सर्वेषु क्षेत्रेषु सकारात्मकपरिवर्तनस्य वाहकः भवेत् — एष एव अस्माकं शताब्दीवर्षस्य संकल्पः।” कार्यक्रमस्य अध्यक्षता झाडग्रामसंघचालकः कृष्णप्रसादमहतो नामकः अकुर्वत्। विशेषातिथिरूपेण प्रान्तबौद्धिकप्रमुखः अमितकुमारनन्दी उपस्थितः आसीत्। तत्र स्वदेशफौजदारः, विभागसंपर्कप्रमुखः उत्तमवेज्, विभागप्रचारकः रजतरायश्च अपि सन्निहिताः आसन्।

शशांकदे नाम वक्ता अवदत् — “संघस्य शताब्दीवर्षस्य (2025–2026 ) उद्देश्यं समाजस्य प्रत्येकव्यक्तेः समीपे आत्मीयसंवादं प्रापयितुम् अस्ति। अद्य समाजस्य सर्ववर्गस्य कर्तव्यपरायणता, संगठनबुद्धिः च राष्ट्रहिते सक्रियता च अत्यावश्यकम्।”

सः पुनरुवाच — “शताब्दीवर्षस्य अवसरे संघेन समाजजीवने सर्वेषु क्षेत्रेषु सेवा–प्रकल्पाः, समाजजागरण–अभियानानि, सांस्कृतिककार्यक्रमाः च माध्यमीकृत्य व्यापकजनसंपर्कस्य अभियानं चालयिष्यते। अस्माकं लक्ष्यम् अस्ति — भारतस्य प्रत्येकस्मिन् ग्रामे, नगरे, व्यक्तौ च संघस्य सेवा–संगठन–संस्कारसन्देशः सम्प्राप्नुयात्।”

अस्मिन् अवसरे प्रान्तबौद्धिकप्रमुखः स्वदेशफौजदारः अपि अवदत् — “आगामिकाले शताब्दीवर्षः केवलम् उत्सवः न भविष्यति, किन्तु समाजे नवचेतनायाः राष्ट्रभावनायाः च प्रसाररूपः पर्वः भविष्यति।” कार्यक्रमे नगरात् समीपप्रदेशेभ्यः च 185 विशिष्टनागरिकाः सहभागी आसन्। वातावरणं राष्ट्रभक्त्या उत्साहेन च ओतप्रोतं जातम्। अन्ते सर्वे उपस्थितनागरिकाः राष्ट्रनिर्माणे सक्रियसहभागितायाः संकल्पं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता