राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. भागवतः 12 तः जयपुरस्य प्रवासे
जयपुरम् 10 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनराव भागवतः राजस्थानप्रवासे भविष्यति।राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरपर्यन्तं आयोजितानां कार्यक्रमाणां शृखलायाम् अन्तर्गतं डॉ. मोहनराव भागवतः १२ नवम्बरात् १६ नवम्ब
राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक डॉ. भागवत फाइल फाेटाे।


जयपुरम् 10 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनराव भागवतः राजस्थानप्रवासे भविष्यति।राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरपर्यन्तं आयोजितानां कार्यक्रमाणां शृखलायाम् अन्तर्गतं डॉ. मोहनराव भागवतः १२ नवम्बरात् १६ नवम्बरपर्यन्तं राजस्थानप्रदेशे प्रवासं करिष्यन्ति। चतुर्दिनात्मकस्य अस्य प्रवासस्य कालमध्ये ते जयपुरनगरे विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यन्ति तथा संघकार्यकर्तृभिः सह संवादं अपि करिष्यन्ति।

राष्ट्रीयस्वयंसेवकसंघस्य राजस्थानक्षेत्रसंघचालकः डॉ. रमेश अग्रवालः अवदत् यत् नियोजितानुसारं डॉ. भागवतः १२ नवम्बररात्रौ जयपुरं आगमिष्यन्ति। ततः १५ नवम्बरस्य सायं ५.३० वादने एस.एम.एस. इनडोर् स्टेडियम्, जयपुरे “एकात्म मानवदर्शन अनुसंधान एवं विकास प्रतिष्ठानम्” इत्यस्य आयोजनं विषये — “वर्तमान वैश्विक परिदृश्य एवं एकात्मक मानव दर्शन” — इत्यस्मिन् विषय उपरि संबोधनं दास्यन्ति।

१६ नवम्बरप्रातः १० वादने ते पाथेयभवनं, मालवीयनगरे “..और यह जीवनसमर्पित” इत्यस्य ग्रन्थस्य विमोचनसमारोहे उपस्थिताः भविष्यन्ति। एषः ग्रन्थः राजस्थानप्रदेशस्य दिवंगतप्रचारकाणां व्यक्तित्वकृतित्वयोः आधारेण निर्मितः अस्ति, यस्य प्रकाशनं

ज्ञानगङ्गाप्रकाशनं, जयपुरे कृतवती। स्वस्य जयपुरप्रवासकालस्य चतुर्दिनेभ्यः डॉ. भागवतः कार्यकर्तृणां विविधैः समूहैः सह सभाः करिष्यन्ति, अनौपचारिकं संवादं च समाचरिष्यन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani