सीमांचलः किङ्गमेकर इव भविष्यति। बिहारनिर्वाचनस्य राजनैतिक-संग्रामे नूतनं दलम् उद्भवति, यस्य प्रभावः राष्ट्रराजनीत्यां निश्चितं स्यात्।
मोदी-शाह युग्मेन सीमांचलं राजगस्य दुर्गं निर्मितम्, विपक्षे च सक्रीयता जायते।सीमांचले भाजपः, राजदः च ओवैसी-तिकूटः अभिमुखं स्थाप्यन्ते। पटना, 10 नवम्बरमासः (हि.स.)।बिहार विधानसभानिर्वाचनस्य द्वितीयम् अंतिमं चरणे मङ्गलवासरे २० जिलेषु १२२ आसनानि मतदा
नेताओं की प्रतीकात्मक फाेटाे।


मोदी-शाह युग्मेन सीमांचलं राजगस्य दुर्गं निर्मितम्, विपक्षे च सक्रीयता जायते।सीमांचले भाजपः, राजदः च ओवैसी-तिकूटः अभिमुखं स्थाप्यन्ते।

पटना, 10 नवम्बरमासः (हि.स.)।बिहार विधानसभानिर्वाचनस्य द्वितीयम् अंतिमं चरणे मङ्गलवासरे २० जिलेषु १२२ आसनानि मतदानाय आयोज्यन्ते। सर्वा मतदान-सिद्धता सम्पन्ना अस्ति। किन्तु पूर्वमेव राज्यस्य सीमांचलक्षेत्रे दृष्टिपातः करणीयः, यतः अस्य प्रभावः राजधानी पटना आरभ्य राष्ट्रराजधानी दिल्लीपर्यन्तं अनुभव्यते।

२४ आसनानि युक्तं एतत् क्षेत्रं केवलं बिहारस्य शासनं निश्चयति, किन्तु राष्ट्रिय-राजनीत्याः भविष्यस्य दिशां अपि निर्धरेत्। भारतीयजनतापक्षः (भा.ज.पा.) कृते एषः प्रवेशद्वारः, महागठबंधनाय ढाल इव, असदुद्दीन ओवैसी इव नेतृभ्यः मिशन-विस्ताराय अपि परिणतिः क्रियते।

सीमांचलः बिहारस्य लघु क्षेत्रः, किन्तु राजनैतिक-कुञ्चीभूतम्।

सीमांचले चत्वारः जनपदाः दृश्यन्ते – किशनगञ्जम्, कटिहार, अररिया, पूर्णिया। एषः क्षेत्रः पश्चिमबंगालसङ्गतः सन्निहितः, यत्र मुस्लिमजनसंख्या ४०% तः ६७% पर्यन्तं दृश्यते। २०२० निर्वाचनकाले २४ आसनानि मध्ये १२ राजग, ७ महागठबंधन, ५ एआईएमआईएम इत्यादिषु जातानि। २०२५ निर्वाचनकाले सर्वा पक्षाः अस्य विजयं सुनिश्चितुं प्रयासं कुर्वन्ति।

भा.ज.पा.-कार्यनीतिज्ञाः जानन्ति यत् सीमांचले प्रवेशः २०२९ लोकसभाचुनावस्य समीकरणं दृढयति। प्रधानमन्त्री नरेन्द्र मोदी स्वयम् पूर्णियां प्राप्य, ४०,००० करोड रूप्यकाणां योजनासमाप्तिं कृतवन्तः। संदेशः स्पष्टः – सीमांचल घाट्यां न भविष्यति, विकासराजनीति एव मुख्यमानं भविष्यति।

राजगस्य सीमांचल-सर्जिकल योजनाभा.ज.पा.-ने १२,००० दुर्बल-मतदांकेन्द्रानां सूची कृतम्, सर्वाधिकं सीमांचले। एषु मुस्लिमजनसंख्या ६०–७०% अस्ति। किन्तु फोकसः – विकासवोट्-वित्तकोषस्य राजनीति। रणनीतिः – -मुस्लिमविहाय वञ्चितवर्गः, महिला मतं संयोजयितुं। पूर्णिया, कटिहार, अररिया च रोड-शो तथा गृहमन्त्री अमित शाह भाषणानि क्लस्टर-टार्गेटिंगस्य अङ्गानि। अनुमानः – एषु जनपदेषु ८–१० आसनानि जयति, यत् राज्ये बहुमतरेखां स्वीकरोति।

ओवैसीस्य सीमांचल-मॉडल्एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसी उक्तवान् यत् सीमांचलस्य स्वरः पटनायाम् श्रुतः स्यात्। २०२० मध्ये पाँच विधायकाः प्राप्ताः। अधुना मुस्लिम-सशक्तिकरण-प्रयोगशालां निर्मीयते। तेन राजदस्य कठिनता वृद्धिं प्राप्तवती। परंपरागतं एमवाई (मुस्लिम–यादव) समीकरणं दूषणं प्राप्तं। एआईएमआईएम-उभारः मुस्लिममतं खसयति, अप्रत्यक्षतः राजगं लाभं दत्ते।

तेजप्रतापस्य विरोधः।तेजस्वीयादवस्य प्रमुखाह्वानेषु विपक्षे न, स्वगृहात् अस्ति। लालू-तेजस्वी परिवारात् तेजप्रताप यादव स्वतंत्रपक्षेन निर्वाचनप्रवेशः कृतवान्। तेजप्रतापः उक्तवान् – यः रोजगारं प्रदास्यति, पलायनं रोकेत्, तस्य समर्थनम्। अस्य वक्तव्येन राजनीति-संवादे सक्रियता जायते।

ईवीएम विषये विवादःराहुलगांधी सीमांचलात् सहरसापर्यन्तं भाषते – हरियाणात् बिहारपर्यन्तं भाजपायाः मतचोरी। भाजपाः प्रत्युत्तरं कुर्वन्ति – हारं यादृशं, ईवीएम। जनता विकासार्थं मतदानं कुर्वन्ति, भयार्थं न।

सीमांचल-संग्रामः २०२९ राष्ट्रिय राजनीति समीकरणं उद्घाटयिष्यतिः ।

विश्लेषकाः मन्यन्ते – सीमांचल केवलं राज्यस्य आसनं न, किन्तु २०२९ राष्ट्रिय-रणनीत्याः ट्रायल-ज़ोन। यथा बंगले ध्रुवीकरण-मॉडल् भाजपाय लाभदायकः, तथैव सीमांचले विकास-सुरक्षा नरेटिव् परीक्षितः। राजद–कांग्रेसः एषं वोट-बैंक ध्रुवीकरणं इति वदन्ति, राजगः नवीन बिहारस्य आधारं इति। ओवैसी प्रवेशः त्रिकोणीय संघर्षं निर्माति, यत्र पलः कस्यापि पक्षे नंतुम् अर्हति।-------------

हिन्दुस्थान समाचार / Dheeraj Maithani