Enter your Email Address to subscribe to our newsletters

मुंबई, 10 नवंबरमासः (हि.स.)।तमिळचलच्चित्रजगतः दुःखदः समाचारः प्राप्तः अस्ति। प्रसिद्धः अभिनेता अभिनयकिङ्गरनामकः दिवंगतः अभवत्। सः गतमासेषु किञ्चन मासान् यावत् यकृत्रोगेण (लिवररोगेण) गभीररूपेण पीड्यमानः आसीत्। तस्य निधनसमाचारेण दक्षिणभारतीयचलच्चित्रक्षेत्रे शोकतरङ्गः प्रवृत्तः अस्ति। प्रायेण त्रिमासपूर्वं अभिनयः सामाजिकमाध्यमे विडियोद्वारा जनान् प्रति आर्थिकसहाय्याय निवेदनं कृतवान्। स्वस्य स्वास्थ्यदुर्बलतां आर्थिकक्लेशं च निर्दिश्य सः लोकान् प्रति सहायतां याचितवान्। तस्मै कश्चन दूरदर्शनकलाकारः लक्षरूप्यकाणां सहाय्यं दत्तवान् इति अपि ज्ञायते।
कोऽभवत् अभिनेता अभिनयकिङ्गरः?
अभिनेतुः सम्पूर्णं नाम अभिनयकिङ्गरः आसीत्। सः प्रसिद्धया मलयाळचलच्चित्रनायिकया टी.पी.राधामणिना, कनय्यालालनामकेन च पित्रा जातः। राधामणिः स्वयम् अपि स्वयस्य युगस्य प्रसिद्धा अभिनेत्री आसीत्। सा “उथरायणम्” नामकायां राष्ट्रीयपुरस्कारविजयिन्यां चलचित्रायां प्रमुखभूमिकां निर्वह्य विख्याता अभवत्। अभिनयः मातुः पदचिह्नानि अनुसृत्य द्विसहस्रद्वितीयवर्षे कस्तूरीराजनिर्देशितायां “थुल्लुवथो इलमई” नामकायां तमिळचलच्चित्रायां प्रथमवारं अभिनयजगति पदार्पणं कृतवान्। अस्मिन् चलचित्रे तेन सह धनुषनामकः प्रमुखभूमिकां निभृतवान्।
चलच्चित्रक्षेत्रे डबिङ्जगतश्च योगदानम्
अभिनयेन “जंक्शन”, “सिंगारचेन्नै”, “पोनमेगलाई” इत्यादिषु चलचित्रेषु अभिनयेन प्रसिद्धिं प्राप्तवान्। सः पञ्चदशाधिकेषु चलचित्रेषु अभिनयम् अकरोत्, अनन्तरं डबिङ्कलाकाररूपेण अपि स्वस्य स्थानं स्थापितवान्। तेन थलपति विजयस्य “थुप्पाकी” नामकायां चलचित्रायां खलनायकस्य विद्युत्जामवालस्य पात्राय स्वरः प्रदत्तः। तथा कार्तेः “बय्या”, सूर्यस्य “अञ्जान्” इत्यादिषु चलचित्रेषु अपि सः डबिङ्कर्तृत्वेन कार्यं कृतवान्।
अन्त्यकालः आर्थिकक्लेशयुक्तः
अभिनयः गतवर्षेषु चलचित्रजगतः विमुखः अभवत्, आर्थिकसंकटे च निपतितः। सः सामाजिकमाध्यमद्वारा लोकानां प्रति सहाय्यनिवेदनं पुनः कृतवान्। तस्य निधनसमये अनेके चलचित्रतारकाः, रसिकाः च गाढं शोकं व्यक्तवन्तः, सामाजिकमाध्यमेषु तस्मै भावपूर्णां श्रद्धांजलिं समर्पितवन्तः।
---------------
हिन्दुस्थान समाचार