उत्तरप्रदेशः वर्षे 2027 प्रयोगशालारूपेण स्थापितः भविष्यति, वर्षे 2029 तु वैश्विकनेतृत्वस्य दिशां निश्चितं करिष्यति
लखनऊनगरम्, 10 नवंबरमासः (हि.स.)। भारतस्य राजनीतिः इदानीं केवलं देशस्य सीमाभ्यः परिसंहृता नास्ति। अद्यतनघटनाक्रमः तथा सत्तायाः परिवर्तमानानि समीकरणानि ताम् विश्वराजनीतेः अध्ययनविषयं कृतवन्ति। राजनीतिकविश्लेषकाः मन्यन्ते यत् भारतदेशे उद्भवमाना नवीना
फाईल फोटो—प्रधानमंत्री मोदी—मुख्यमंत्री योगी


लखनऊनगरम्, 10 नवंबरमासः (हि.स.)। भारतस्य राजनीतिः इदानीं केवलं देशस्य सीमाभ्यः परिसंहृता नास्ति। अद्यतनघटनाक्रमः तथा सत्तायाः परिवर्तमानानि समीकरणानि ताम् विश्वराजनीतेः अध्ययनविषयं कृतवन्ति। राजनीतिकविश्लेषकाः मन्यन्ते यत् भारतदेशे उद्भवमाना नवीना राजनैतिकचेतना २०२७ तमे उत्तरप्रदेशविधानसभानिर्वाचनं तथा २०२९ तमे लोकसभानिर्वाचनस्य दिशां दशां च निश्चित्य करिष्यति। शिकागो नगरे निवसन् अप्रवासीभारतीयः प्रोफेसर् रविशङ्करः पाठकः उक्तवान् यत् अद्य विश्वस्य दृष्टिः भारतं प्रति अवलम्बिता अस्ति, यत्र लोकतन्त्रं केवलं प्रणाली न, अपितु जनसहभागितायाः शक्तिरूपेण विकसितम्। गतदशवर्षेषु योजनानां, जनकल्याणस्य, डिजिटलकनेक्टिविटी इत्यस्य च, युवाशक्तेः च योगदानं राजनीति-परिभाषां पूर्णतः परिवर्तितवान्।

भारतं लोकतन्त्रस्य आदर्शरूपम्

अमेरिका, ब्रिटेन, फ्रांस, जापान इत्यादिदेशानां विश्लेषकाः भारतं एकविंशतितमे शताब्द्याः लोकतान्त्रिकप्रयोगशालारूपेण निर्दिशन्ति। ते मन्यन्ते यत् भारतदेशे येन प्रकारेण जनता योजनाभिः सह प्रत्यक्षतया सम्बद्धा अस्ति, सः अन्येषां लोकतान्त्रिकदेशानां कृते प्रेरणादायकमॉडलः अभवत्। प्रोफेसर् आनन्दशङ्करः सिंहः अपि मन्यते यत् २०२७ तमः उत्तरप्रदेशनिर्वाचनं केवलं राज्यस्य विषयः न भविष्यति, अपितु २०२९ तमस्य लोकसभानिर्वाचनस्य पूर्वपीठिका भविष्यति। यस्मिन् दिशि यूपीजनता गमिष्यति, तस्मिन्नेव दिशि राष्ट्रीयराजनीतेः भविष्यं निर्धारितं भविष्यति।

नवीनसामाजिकसमीकरणानुसारं राजनैतिकनीतिः

भारतस्य विशालतमः राज्यः उत्तरप्रदेशः इदानीं राष्ट्रीयराजनीतेः केन्द्रभूतः अभवत्। २०२७ तमे विधानसभानिर्वचने युवानां, नारीणां, नवमतदातृणां च निर्णायकं योगदानं भविष्यति। धार्मिकजातीयविकासविषयाः अपसृत्य अधुना रोजगारः, प्रौद्योगिकी, शासनकार्यक्षमता च केन्द्रे आगताः। भाजप, सपा, काङ्ग्रेस्, बसपा इत्यादयः दलाः स्वनीतिं नूतनसामाजिकसमीकरणानुसारं रचयन्ति। विश्लेषकाः वदन्ति यत् २०२७ तमस्य यूपीनिर्वाचनस्य परिणामः प्रत्यक्षतया २०२९ तमस्य लोकसभानिर्वाचनदिशां निश्चित्य करिष्यति।

युवा-नारीमतदातृभ्यां राजनीति-परिवर्तनम्।

प्रोफेसर् राकेशः तिवारी मन्यते यत् अस्य दशकस्य महत्त्वतमं परिवर्तनं एतत् यत् जनता अधुना केवलं दर्शकः न, अपितु निर्णायकशक्तिः अभवत्। सोशलमीडियायां युवाशक्तिः स्वविचारं असन्तोषं च प्रकट्य दर्शयति। नीतिषु प्रत्यक्षसंवादः, डिजिटलीयभागीदारी च राजनीतिकउत्तरदायित्वं वर्धयति। नारीमतदात्री अपि “गुप्तमतदात्री” इति रूपेण परिणामेषु प्रभावं ददाति।

भारतडेमोक्रेसी-मॉडल् 2.0 : २०२९ इत्यस्य निर्वाचनं वैश्विकनेतृत्वस्य परीक्षणम्

तिवारी प्रोफेसरः उक्तवान् यत् २०२९ तमः लोकसभानिर्वाचनः केवलं भारतस्य न भविष्यति, अपि तु विश्वराजनीतेः दिशां निश्चित्य करिष्यति। भारतस्य अर्थव्यवस्था, विदेशनीति, रक्षा, प्रौद्योगिकी च क्षेत्रेषु वर्धमानं योगदानं जगतः ध्यानं आकर्षयति। अयं निर्वाचनः निश्चितं करिष्यति यत् भारतः एशियायाः अग्रणी भविष्यति वा विश्वनीतिनिर्माणे अमेरिका-यूरोपयोः तुल्यस्थानं प्राप्स्यति इति।

उत्तरदायित्वराजनीतिः नवीना शक्तिः भारतस्य राजनीति अधुना भावनाभ्यः वादाभ्यः च अग्रे गत्वा प्रदर्शनपरिणामप्रधानराजनीतिः अभवत्। एषः परिवर्तनः २०२७-२०२९ उभयोः निर्णायकः भविष्यति। विश्लेषकः लवकुमारमिश्रः वदति यत् भारतस्य लोकतन्त्रं अधुना वैश्विकपरिप्रेक्ष्ये आदर्शरूपं जातम्। जनता सरकारं उत्तरदायिनीं करोति—एष एव लोकतन्त्रस्य वास्तविकशक्ति।

विश्वमञ्चे भारतीयलोकतन्त्रस्य तेजः

भारतीयराजनीतिः अधुना विश्वमञ्चे सजीवलोकतन्त्रस्य द्योतकः अभवत्। २०२७ तमः उत्तरप्रदेशनिर्वाचनं तस्य प्रथमपरीक्षा भविष्यति, २०२९ तु लोकसभानिर्वाचनं निश्चितं करिष्यति यत् भारतः विश्वराजनीतेः लोकतान्त्रिकनेतृत्वे अग्रपङ्क्तौ स्थितः भवति वा न। जनजागरणं, युवासहभागिता, सोशलमीडियासंवादः च भारतं नवयुगराजनीतेः दिशि नयन्ति, यत्र सत्ता जनता द्वारा सञ्चाल्यते, जनतैव जगतः दिशादात्री भवति।

जनचेतनया परिवर्तिता राजनीति-दिशाविश्लेषकः चन्द्रमातिवारी उक्तवान् यत् सत्ता-विपक्षयोः मध्ये नूतनसमीकरणानि निर्मीयन्ते, ये आगामिनिर्वाचनयोः दिशां निश्चित्य करिष्यन्ति। दलाः अधुना क्षेत्रीयविषयान् पारित्य राष्ट्रीयमहत्त्वविषयानपि प्राथमिकतारूपेण स्वीकरोन्ति। विशेषज्ञाः मन्यन्ते यत् जनचिन्तनपरिवर्तनं, युवासहभागिता, सोशलमीडियासक्रियता च सम्पूर्णराजनैतिकवातावरणं परिवर्तयति। केन्द्रीयस्तरे नवनीतयः योजनाश्च राज्यस्तरे निर्वाचनसमीकरणानि परिवर्तयन्ति। विपक्षदलानां अन्तः असन्तोषः नूतनगठबन्धनानां सम्भावनाश्च चर्चायां सन्ति। आगामीनिर्वाचने जनसंवादः, स्थानीयविषयानां दृढग्रहणं च सत्तारूढदलेषु प्रमुखं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता