Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 10 नवंबरमासः (हि.स.)।जनपदस्य सप्तसु विधानसभा–आसनेषु द्वितीयचरणस्य अन्तर्गतं नवम्बरमासस्य एकादशे दिने मतदानं भविष्यति। निर्वाचनस्य सन्दर्भे प्रशासनिकतैयारी पूर्णा कृताऽस्ति। सर्वेषु मतदानकेन्द्रेषु मतदानकर्तारः सुरक्षाकर्मिणश्च आगताः सन्ति।
उल्लेखनीयम् यत् एतेषु सप्तसु विधानसभा–आसनेषु अस्मिन् वारे द्व्यशीतिः (८२) प्रत्याशिनः निर्वाचन–अङ्गणे सन्ति। अस्य वारस्य निर्वाचनं जात्याः विकासस्य च परितः सञ्चरति इव दृश्यते। तथापि मतदातृणां प्रवृत्तिरेव निर्णयं करिष्यति कः विजयिनो भविष्यति इति।
भागलपुरजिलायां अस्मिन् वारे द्व्यशीतिः प्रत्याशिनः निर्वाचन–मैदाने सन्ति। एकोनत्रिंशल्लक्षाधिकद्विलक्षदशसहस्रद्विशत् (२२,३०,२०८) मतदातारः स्वमताधिकारं प्रयोजयिष्यन्ति। तेषु पुरुषमतदातारः ११,४९,२१५, महिला–मतदातारः १०,८०,९१२, तृतीयलिङ्ग–मतदातारः ८१ सन्ति।
भागलपुर–विधानसभा–आसने मुख्यं स्पर्धा कांग्रेस्–दलस्य अजीतशर्मणः तथा भाजपायाः रोहितपाण्डेयस्य मध्ये अस्ति। उभौ अपि प्रत्याशी स्वविजयाय सम्पूर्णं प्रयत्नं कुर्वन्ति। सन् २०२० तमे वर्षे अपि एष एव संघर्षः अभवत्, यस्मिन् अजीतशर्मा ११३० मतैः विजयं प्राप। अस्मिन् वारे जनसुराज–दलेन अभयकान्तझा नाम प्रत्याशी तृतीयकोणरूपेण प्रस्तुतः अस्ति। बसपायाः रेखादाससहित कुलं द्वादश प्रत्याशिनः अत्र सन्ति।
पीरपैंती–विधानसभायां अस्मिन् वारे अपि भाजपा–राजदयोः मध्ये सीधः संघर्षः अस्ति। भाजपायाः वर्तमानविधायकस्य ललनकुमारस्य स्थाने मुरारीपास्वानः प्रत्याशी कृतः। राजदेन पुनः रामविलासपास्वानः मैदानं प्रति प्रेषितः। सन् २०२० तमे वर्षे भाजपायाः विजयः अभवत्। जनसुराजदलस्य घनश्यामदासः प्रथमवारं निर्वाचनं लभते स्म, येन प्रतियोगिता रोचकत्वं प्राप्तवती। अत्र कुलं दश प्रत्याशिनः सन्ति।
नाथनगर–विधानसभायां अस्मिन् वारे राजदेन पूर्व–प्रशासनिकाधिकारी जेड् हसनः प्रत्याशी कृतः, एलजेपी (रामविलास) दलः च जिलापरिषदाध्यक्षं मिथुनकुमारं प्रत्याशिनं कृतवान्। बसपायाः रविशचन्द्ररविकुशवाहाः अपि अत्र सन्ति। अत्र कुलं पञ्चदश प्रत्याशिनः निर्वाचन–मैदाने सन्ति।
सुल्तानगंज–विधानसभायां जदयू, कांग्रेस्, राजदयोः मध्ये त्रिकोणीयः संघर्षः दृश्यते। जदयू दलः वर्तमानविधायकं ललितनारायणमण्डलं पुनः प्रत्याशिनं कृतवान्, कांग्रेस्–दलः च पुरातनप्रत्याशी ललनकुमारं पुनरपि प्रत्याशिनं कृतवान्। राजदः चिरानन्तरं चन्दनकुमारं प्रत्याशिनं नियुक्तवान्। जनसुराज–दलेन राकेशकुमारः अपि स्पर्धायां प्रविष्टः। अत्र द्वादश प्रत्याशिनः सन्ति।
बिहपुर–विधानसभायाम् अस्मिन् वारे मुख्यः संघर्षः भाजपा–वीआईपी दलयोः मध्ये अस्ति। भाजपायाः कुमारशैलेंद्रः पुनः प्रत्याशी कृतः, यस्य विजयः सन् २०२० तमे वर्षे राजदस्य शैलेशकुमारं प्रति अभवत्। अस्मिन् वारे शैलेशकुमारः जदयू–दले अस्ति, सः च भाजपायाः समर्थनं करोति। वीआईपी–दलः अर्पणाकुमारीं प्रत्याशिनं कृतवान्, या महागठबन्धन–समर्थनं लभते। राजदेन अस्मिन् वारे प्रत्याशी न दत्तः। जनसुराज–दलेन पवनचौधरी अपि स्पर्धायां अस्ति। अत्र दश प्रत्याशिनः सन्ति।
गोपालपुर–विधानसभायां संघर्षः अत्यन्तं रोचकः दृश्यते। अत्र जदयू, वीआईपी, तथा जदयू–दलेभ्यः बागिनः गोपालमण्डलः इति त्रीणि पक्षाणि स्पर्धायां सन्ति। राजदेन पूर्व–सांसदं पूर्व–विधायकं च शैलेशकुमारं प्रत्याशिनं कृतम्, वीआईपी–दलेन प्रेमसागरः प्रत्याशी कृतः। अत्र अपि दश प्रत्याशिनः निर्वाचन–क्रीडांगणे सन्ति।
---------------
हिन्दुस्थान समाचार