मध्यप्रदेशस्य खण्डवाजिलायां दशलक्षाधिकजनसंख्यायुक्तं समग्रं ग्रामं वक्फ्–समित्या स्वसंपत्तिरूपेण निर्दिष्टमिति विवादः उत्पन्नः
- ग्रामप्रधान–ग्रामलेखकौ प्रति सूचना–पत्रं प्रेष्य उपस्थितौ कृतौ। खंडवा, 10 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य खण्ड्वा-जिलायाः सिहाडा-ग्रामे भूमिसम्बन्धे महद्विवादः उद्भूतः अस्ति। वक्फ-मण्डलस्य न्यायाधिकरणेन दशसहस्रजनसंख्यायुक्तं समग्रं ग्रामं स्वसं
सिंहाड़ा गांव की दरगाह


- ग्रामप्रधान–ग्रामलेखकौ प्रति सूचना–पत्रं प्रेष्य उपस्थितौ कृतौ।

खंडवा, 10 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य खण्ड्वा-जिलायाः सिहाडा-ग्रामे भूमिसम्बन्धे महद्विवादः उद्भूतः अस्ति। वक्फ-मण्डलस्य न्यायाधिकरणेन दशसहस्रजनसंख्यायुक्तं समग्रं ग्रामं स्वसंपत्तिरूपेण निर्दिश्य, जिलाधिकारीं ग्रामप्रधानं सचिवं च प्रति सूचना-पत्रं प्रेष्य, अद्य (१० नवम्बर) भोपालनगरे उपस्थिति आदेशिताः सन्ति। वस्तुतः सिहाडा-ग्रामपञ्चायतया शासकीय-संयोजनगृह-निर्माणार्थं दरगाहं अतिक्रमणरूपेण निर्दिश्य तस्य निष्कासनाय सूचना प्रेषिता आसीत्। ग्रामप्रधानस्य वचनं यत्, दरगाहः पञ्चायतेः भूमौ निर्मिता अस्ति तथा च अतिक्रमणे गण्यते। अस्य क्रियायाः अनन्तरं दरगाह-समितिः साक्षात् वक्फ-मण्डलम् आगत्य तेन सम्पूर्णभूमिं वक्फ-संपत्तिरूपेण घोषितम्। दरगाह-समित्याः कोशाध्यक्षः शैख्-शफी इति स्व-प्रार्थनापत्रे लिखितवान् यत्, समग्रभूमिः वक्फ-संपत्तिः एव, यस्य प्रकाशनं २५ अगस्त् १९८९ तमस्य राजपत्रे कृतम्। एषा भूमिः प्रायः त्रिशतवर्षपूर्वजा उच्यते, वक्फ-मण्डले भोपाल-नगरे श्रृंखलानं ३३१ अन्तर्गता अस्ति। अत्र इमामबाडा, दरगाहः, कब्रस्थानं च प्रविष्टम् अस्ति, अतः पञ्चायता अत्र काचित् क्रिया न कर्तुं शक्नोति।

ग्रामस्य प्रधानः कोकिलाबाई नाम्नी तथा सचिवः देवराजसिंहः सिसोदिया इत्येतौ अपि वक्फ-मण्डलस्य न्यायाधिकरणतः सूचना-पत्रं प्राप्तवन्तौ। न्यायाधिकरणेन समग्रं ग्रामभूमिं वक्फ-संपत्तिरूपेण निर्दिश्य १० नवम्बर दिनाङ्के उपस्थितिं आदेशिता। ग्रामप्रधानस्य प्रतिनिधिः हेमन्त-चौहान नामकः उक्तवान् यत्, एषा भूमिः पूर्णतः शासकीय एव अस्ति, अत्र गृहाणि मन्दिराणि च अपि निर्मितानि सन्ति। वक्फ-मण्डलस्य दावा कल्पितः असत्यश्च अस्ति। अद्यापि तैः कोऽपि प्रमाणिकः दस्तावेजः न प्रदत्तः। स चेतावनीं दत्तवान् यत्, यदि एते दावाः स्वीकृताः भविष्यन्ति, तर्हि ग्रामवासिनः सर्वे निराश्रयाः भविष्यन्ति।

जिलावक्फ-मण्डल-समित्याः सचिवः रियाज्-खान् इत्यनेन ग्रामप्रधानपक्षस्य आरोपाः मिथ्याः इति निरस्ताः। स उक्तवान् यत्, वयं न समग्रग्रामभूमौ दावा कृतवन्तः, अपितु केवलं ३९ सहस्र वर्गफुट्-परिमितभूमौ एव दावा कृतवान्तः। ग्रामपञ्चायत् अस्यां भूमौ अपणानां निर्माणं कर्तुम् इच्छति, अतः अतिक्रमण-सूचना प्रेषिता आसीत्। ग्रामप्रधानस्य प्रतिनिधिः जनान् मोहयति इति तस्य अभिप्रायः। अस्मिन् प्रकरणे ग्रामवासिनः जनप्रतिनिधयश्च उक्तवन्तः यत्, अस्मात् विवादात् ग्रामे तनावः भ्रमश्च उत्पन्नः अस्ति। ते इच्छन्ति यत्, प्रादेशिक-सरकारः प्रशासनं च शीघ्रं हस्तक्षेपं कृत्वा स्थिति स्पष्टीकरोतु, यथा ग्रामवासिनः निराश्रयत्वभयात् मुक्ताः भवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता