Enter your Email Address to subscribe to our newsletters

औरैया, 10 नवम्बरमासः (हि. स.)। उत्तरप्रदेशराज्यस्य औरैया–जनपदस्य अजितमलस्थिते जनता–महाविद्यालये आयोजितायां औरैया–इटावा–नगरखण्ड–कार्यकारिण्याः कार्यशालायाम् राष्ट्रीय–स्वयंसेवक–संघस्य शताब्दी–वर्षस्य अवसरं प्रति कार्यकर्तृभिः हिन्दुसमाजजागरणस्य संकल्पः कृतः। कार्यकर्तॄणां लक्ष्यं अस्ति यत् दिसंबर–मासपर्यन्तं उभयोः जनपदोः द्विलक्ष–हिन्दूपरिवारपर्यन्तं संघस्य कार्यं च विचाराः च प्राप्यन्ते।
कार्यशालायाः शुभारम्भः प्रान्त–प्रचारकेन रामजी–जिना दीप–प्रज्वलनेन कृतः। मुख्य–वक्तारूपेण पूर्व–उत्तरप्रदेश–क्षेत्रस्य क्षेत्र–प्रचारकः अनिलकुमारः उपस्थितः आसीत्। अस्मिन् अवसरस्य विभाग–प्रचारकः यशवीरकुमारः, जिला–प्रचारकः अनुपकुमारश्च नेतृत्वेन नानासत्राणां संचालनं कृतम्।
कार्यशालायां उभयोः जनपदोः आगतानां त्रिशताधिक–संघ–कार्यकर्तॄणां सहभागः अभवत्। कार्यक्रमे संघ–शताब्दी–वर्षस्य आयोजनम्, समाजे समरसता, सेवाकार्यानां विस्तारः, संगठनस्य दृढता च विषये गम्भीरचर्चा अभवत्। कार्यकर्तृभिः समाजे जागरूकता–विस्तारस्य, ऐक्यस्य, भ्रातृत्वस्य च सुदृढीकरणाय उपायाः अपि विचारिताः। सत्रान्ते सर्वे कार्यकर्तारः एषं संकल्पं कृतवन्तः यत् ते गृहं गृहं गत्वा हिन्दूपरिवारैः सह संवादं स्थापयिष्यन्ति, सामाजिक–ऐक्यं प्रबलं करिष्यन्ति, राष्ट्रनिर्माणकार्यम् सक्रियतया वोक्ष्यन्ति। तैः एतदपि निश्चयितम् यत् संघस्य विचारान् सेवा–कार्यानि च सामान्य–जनसमूहम् प्रति प्रापयितुं किञ्चिदपि प्रमादं न करिष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani