गौतम कॉलेज हमीरपुरे एच.पी.यू. इंटर-कॉलेज बैडमिंटन (महिला) चैम्पियनशृंखलायाः शुभारंभः
हमीरपुर, 10 नवंबरमासः (हि.स.)।गौतममहाविद्यालये हमीरपुरे अद्य एचपीयू अन्तरमहाविद्यालयीयं बैडमिन्टन (महिला) प्रतियोगितायाः भव्यः शुभारम्भः अभवत्। एषा स्पर्धा नवम्बरमासस्य दशमे एकादशे च दिने आयोजनं प्राप्नोति। उद्घाटनसमारोहस्य मुख्यातिथिः प्रोफेसरः (ड
प्रतियोगिता 10 और 11 नवम्बर 2025 तक आयोजित की जा रही


हमीरपुर, 10 नवंबरमासः (हि.स.)।गौतममहाविद्यालये हमीरपुरे अद्य एचपीयू अन्तरमहाविद्यालयीयं बैडमिन्टन (महिला) प्रतियोगितायाः भव्यः शुभारम्भः अभवत्। एषा स्पर्धा नवम्बरमासस्य दशमे एकादशे च दिने आयोजनं प्राप्नोति। उद्घाटनसमारोहस्य मुख्यातिथिः प्रोफेसरः (डॉ.) चन्दनभारद्वाजः, राजकीयमहाविद्यालयनादौनस्य प्राचार्यः आसीत्। कार्यक्रमस्य अध्यक्षतां गौतमग्रूपऑफकॉलेजेस् इत्यस्य प्रबन्धननिर्देशकः श्रीजगदीशगौतमः अकरोत्।

अस्मिन् अवसरि सचिवः डॉ. रजनीशगौतमः, प्रोफेसरः (डॉ.) संजयकुमारः, आयोजनसचिवः डॉ. विनयशर्मा, सहआयोजनसचिवः डॉ. सुधीरसरलचः, सर्वे खेलसमन्वायकाश्च उपस्थिताः आसन्। उद्घाटनमैत्रकम् राजकीयमहाविद्यालयपालमपुरस्य पीजीसेन्टरशिमलायाश्च मध्ये जातम्, यस्मिन् राजकीयमहाविद्यालयपालमपुरः उत्कृष्टप्रदर्शनं कृत्वा विजयम् अलभत। द्वितीयं मैत्रकम् राजकीयमहाविद्यालयजण्डूता राजकीयमहाविद्यालयहमीरपुरं च मध्ये अभवत्।

मुख्यातिथिः प्रो (डॉ.) चन्दनभारद्वाजः क्रीडकान् शुभाशंसाः दत्त्वा अवदत् यत् क्रीडा न केवलं शारीरिकविकासाय, अपि तु मानसिकविकासाय अपि अत्यावश्यकाः। कार्यक्रमसमाप्तौ आयोजनसचिवः डॉ. विनयशर्मा सर्वेषां अतिथीनां सहभागीमहाविद्यालयानां च प्रति आभारं प्रकटितवान्।

---------------

हिन्दुस्थान समाचार