नंदीग्रामे “रक्ताक्त सूर्योदयस्य” 18तमायां पूर्णिमायां श्रद्धांजलिसभा
नंदीग्रामः, 10 नवम्बरमासः (हि. स.)।नन्दीग्रामभूम्युत्खननप्रतिरोधसमितेः तत्वावधानात् सोमवासरे “रक्तक्तसूर्योदयः” इत्यस्य अष्टादशमवर्षिकोत्सवः शहीदश्रद्धाञ्जलिस्मरणसभारूपेण आयोजिता आसीत्। एषः कार्यक्रमः गोखुलनगरकरपल्ल्यां प्रदेशयोः सम्पन्नो यत्र स्था
नंदीग्राम में “रक्ताक्त सूर्योदय” की 18वीं बरसी पर श्रद्धांजलि सभा


नंदीग्राम में आंदोलन के 18वीं बरसी पर श्रद्धांजलि सभा


नंदीग्राम में श्रद्धांजलि सभा


नंदीग्राम में रक्ताक्त सूर्योदय की 18वीं बरसी पर श्रद्धांजलि सभा


नंदीग्रामः, 10 नवम्बरमासः (हि. स.)।नन्दीग्रामभूम्युत्खननप्रतिरोधसमितेः तत्वावधानात् सोमवासरे “रक्तक्तसूर्योदयः” इत्यस्य अष्टादशमवर्षिकोत्सवः शहीदश्रद्धाञ्जलिस्मरणसभारूपेण आयोजिता आसीत्। एषः कार्यक्रमः गोखुलनगरकरपल्ल्यां प्रदेशयोः सम्पन्नो यत्र स्थानीयसामाजिकसंघटनानां प्रतिनिधयः, ग्रामजनाः, शहीदकुलानां सदस्याश्च बहुसंख्येन उपस्थिताः आसन्।

अस्मिन् अवसरि विधानसभायाम् विपक्षनेता तथा नन्दीग्रामान्दोलनस्य प्रमुखः शुभेन्दुः अधिकारी नामकः अपि सन्निहितः आसीत्। सः भाजपा कार्यकर्तृभिः सह कालयष्टिं वहन् प्रतीकात्मकं विरोधमार्गं कृतवान्। भाजपा नेतारः उक्तवन्तः यत् नन्दीग्रामान्दोलनस्य मूलभावना अद्य विस्मृता, शहीदानां बलिदानस्य सार्थकता च रक्षणीया सर्वैः इति।

शुभेन्दुः अधिकारी अवदत् यत् नन्दीग्रामान्दोलनं बंगालस्य आत्मगौरवस्य, लोकतान्त्रिकाराधिकाररक्षणस्य च प्रतीकरूपम् आसीत्। सः शहीदकुलानां प्रति संवेदनां व्यक्त्वा अवदत् यत् नन्दीग्रामस्य “रक्तक्तसूर्योदयः” जनसमूहस्य अदम्यसाहसस्य बलिदानस्य च अमरगाथा अस्ति।

कार्यक्रमसमये सर्वे क्षेत्रे पुलिसनिग्रहे दृढीभूते श्रद्धाञ्जलिसभा शान्तिपूर्वकं सम्पन्ना।

---------------

हिन्दुस्थान समाचार