मानवस्य उद्भवे तकनीक्यां च षड्दिवसीय राष्ट्रिय कार्यशाला शुभारब्धा
लखनऊ, 11 नवम्बरमासः (हि.स.)।मुख्यमंत्रिणो योगिनः आदित्यनाथस्य मार्गदर्शनेन संस्कृति मन्त्री जयवीरसिंहेन च नेतृत्वेन उत्तरप्रदेशसरकारा संस्कृतेः पुरातत्वस्य च संरक्षणाय निरन्तरं कर्म करोति। तस्मिन् एव क्रमे राज्यपुरातत्त्वविभागस्य वाराणस्याः क्षेत्र
मुख्यमंत्री योगी आदित्यनाथ और जयवीर सिंह की पुरानी फोटो


लखनऊ, 11 नवम्बरमासः (हि.स.)।मुख्यमंत्रिणो योगिनः आदित्यनाथस्य मार्गदर्शनेन संस्कृति मन्त्री जयवीरसिंहेन च नेतृत्वेन उत्तरप्रदेशसरकारा संस्कृतेः पुरातत्वस्य च संरक्षणाय निरन्तरं कर्म करोति। तस्मिन् एव क्रमे राज्यपुरातत्त्वविभागस्य वाराणस्याः क्षेत्रीयएकायाः वसन्तकन्यामहाविद्यालयस्य च संयुक्ततत्वावधाने “मानवस्य उद्भवः समायोजनं तकनीकं च” इति विषये षड्दिनात्मिका राष्ट्रीयकार्यशाला समारब्धा। महाविद्यालयस्य प्राचार्या प्रोफेसर् रचना श्रीवास्तवा अतिथीन् स्वागतं कृत्वा अवदत् यत् मानवविकासस्य अवगमनाय प्रकृतेः समाजस्य च प्रति निर्भरत्वस्य पुनर्मूल्यांकनम् आवश्यकम् इति। संयोजिका प्रोफेसर् विदुला जायसवाल उक्तवती यद् अस्य कार्यशालायाः उद्देश्यः मानवविकासस्य तकनीकीनवाचारस्य सामाजिकसमायोजनस्य च पारस्परिकसम्बन्धानां अवगमनम् अस्ति इति।

संस्कृतिमन्त्री जयवीरसिंह उक्तवान् यत् मुख्यमंत्रिणो योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः सांस्कृतिकपुनर्जागरणस्य कालेन गच्छति। राज्यपुरातत्त्वविभागः एतेषु कार्यक्रमेषु माध्यमेन अतीतानां विरासतां संरक्ष्य नूतनसंततौ सांस्कृतिकचेतनया प्रेरयति।

---------------

हिन्दुस्थान समाचार