Enter your Email Address to subscribe to our newsletters

हाथरसम्, 13 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य हातरसजनपदे राष्ट्रियस्वयंसेवकसंघस्य पूर्वप्रचारकस्य स्वर्गीयसंजीवबंसलस्य एकत्रिंशततम्यां पुण्यतिथौ एकः स्वेच्छारक्तदानशिविरम् आयोजितं भविष्यति।
एतत् शिविरं १४ नवम्बर २०२५ शुक्रवासरे प्रातः दशवादने आरभ्यते इति। अस्य विषये कार्यक्रमस्य संयोजिके निध्यग्रवाल तथा देवेन्द्रग्रवाल इत्युभौ गुरुवासरे संयुक्तरूपेण सूचनां दत्तवन्तौ।
ताभ्यां उक्तं यत् स्वर्गीयसंजीवबंसलः समाजस्य दलितपृष्ठवर्गसेवायां महत्वपूर्णं योगदानं दत्तवान् आसीत्। सः सादाबादस्य बाल्मीकि वाटिकायाः तथा भगतसिंहकोलोनीयाः मन्दिरस्य स्थापने प्रेरणास्रोतः अभवत्।
तस्य च तस्य ज्येष्ठभ्रातुः स्वर्गीयराजीवबंसलस्य च स्मृत्यर्थं स्थापितः “राजीवसंजीवस्मृतिसंस्थानम्” इत्याख्यः संस्थानः समाजहिताय रचनात्मकं जनसेवायुक्तं च कार्यक्रमं निरन्तरं आयोजयति।
एवमेव परम्परायाः अनुयायित्वेन अस्मिन्वर्षे अपि मा कैलादेवी चैरिटेबल् ट्रस्टस्य सहयोगेन १४ नवम्बरदिनं रक्तदानशिविरः आयोजितः भविष्यति।
एषः शिविरः लकी मोटर्स् (महिन्द्र ट्रैक्टर एजेन्सी) इत्यत्र, भारत पेट्रोल् पम्पस्य समीपे, आग्रारोदे इत्यस्मिन् स्थाने आयोजितः भविष्यति।
कार्यक्रमस्य संयोजिका निध्यग्रवाल नामिका क्षेत्रनिवासिनः समाजसेविनश्च संबोध्य उक्तवती यद् “अधिकसङ्ख्यायाम् रक्तदानं कृत्वा एतत् कार्यक्रमं सफलं कुरुत।”
---------------
हिन्दुस्थान समाचार