Enter your Email Address to subscribe to our newsletters

कोंडाग्रामः, 13 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य कोंडागांवजनपदे एकं ग्रामं विद्यते, यत्र बालकाः अध्ययनस्य सह कृष्याः माध्यमेन उपार्जनं अपि शिक्षन्ते। जुलाईमासे विद्यालयस्य शून्यभूमौ बालकैः धानस्य रोपणं कृतम्। तेषां लघुहस्तैः रोपिताः धानशस्याः अधुना हरिततया लसन्ति। तेषां कटनीकरणं अपि बालकैः स्वयमेव क्रियते। केवलं जुतिकाले प्रकंपनं कठिनं जातम्, तस्मात् तस्मिन् समये बालकैः पितॄणां सहाय्यम् उपयुज्यते स्म।
गतवर्षे अपि बालकैः धानशस्यस्य उत्पादनं कृत्वा चतुर्दशसहस्ररूप्यकाणां लाभः प्राप्तः। तदर्थं विद्यालयाय प्रिण्टरं क्रीत्वा अन्यान् अध्ययनसाधनान् अपि उपार्जितवन्तः। अध्ययनं कृषिशिक्षणं च एकत्र ददाति यः विद्यालयः, सः लेमडीपञ्चायातः अन्तर्गतः पीकड्भाटाग्रामे अस्ति।
उच्चप्राथमिकविद्यालयस्य प्रधानशिक्षकः देवीसिंहमरकामनामकः आह—“अस्माकं विद्यालये पर्याप्तभूमिः अस्ति। वर्षाजलेन सा भूमिः अनुपयोग्या अभवत्। अतः अस्माभिः विचारितं यत् एषा भूमिः बालकेभ्यः कृष्याः सूक्ष्मज्ञानं दातुं प्रयुज्येत। ग्राम्यप्रदेशेषु अधिकांशबालकाः कृषककुलोत्पन्नाः एव भवन्ति। अतः तेषां सैद्धान्तिकज्ञानस्य सह कृष्याः व्यवहारज्ञानं दत्वा आत्मनिर्भरत्वं स्थापयितुं नवोन्मेषरूपेण कृष्याः शिक्षणं पाठ्यक्रमरूपेण आरब्धम्।”
विद्यालये जूनमासतः नवम्बरमासपर्यन्तं धानस्य खेती क्रियते। अद्य नवम्बरात् अप्रैलमासपर्यन्तं षण्मासान् विद्यालयस्य उद्यानभागे सस्यवनं भविष्यति। तत्र उत्पन्नानि सागपर्णानि सब्ज्यः च मध्यान्हभोजनाय उपयुज्यन्ते। एतेन बालकेभ्यः नूतनं पौष्टिकं च भोजनं लभ्यते। अत्र केलेभ्यः वृक्षाः अपि रोपिताः, येषां फलानि बालकेभ्यः भोजनसहितं प्रदीयन्ते।
अस्मिन् वर्षे धानस्य फसलः अतीव उत्तमा अभवत्, सर्वेषां मुखेषु उत्साहः दृश्यते। संकुलसमन्वयकः गजाधरपाण्डे इत्यनेन उक्तम्“अयं दृष्ट्वा अतीव हर्षः जायते यत् पालकाः अपि अस्मिन कार्ये सर्वहृदयेन सहयोगं कुर्वन्ति। बालकाः पारम्परिककृषेः सह आधुनिकतन्त्रज्ञानं अपि शिक्षन्ते। एषां फसलतः प्राप्ता आमदनी बालकानां अध्ययनार्थं, शिक्षासामग्रीक्रयार्थं च, दीनबालकसहायार्थं च उपयुज्यते।”
विद्यालयभूमौ यत्र बालकाः स्वहस्ताभ्यां सस्यं रोपयन्ति, तत्र तेषां पितरः हलचालनं कुर्वन्ति, शिक्षकवर्गः च फसलेः पर्यवेक्षणं करोति। धानशस्यं परिपक्वं जातं, तेन व्यापारिणः स्वयम् विद्यालयं प्रति आगत्य तद् क्रयिष्यन्ति। अस्मिन् वर्षे अपि विद्यालयस्य फसलः लसति। एतेन पालकाः, शिक्षकाः, छात्राश्च सर्वे हृष्टाः दृश्यन्ते।
शिक्षकाः पालकाः च वदन्ति “यत् धनं फसलविक्रयात् लभ्यते, तत् विद्यालयस्य अध्ययनसाधनवृद्ध्यर्थं च, बालकानां शैक्षणिकभ्रमणार्थं च व्ययिष्यते।
हिन्दुस्थान समाचार