Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशस्य विंध्यक्षेत्रस्य गौरवः वर्धितः
रीवा, 13 नवंबरमासः (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः (अभाविप) नूतनस्य राष्ट्रीयाध्यक्षस्य रूपेण ए.जी. महाविद्यालय–रीवा–स्थः प्राध्यापकः डॉ. रघुराजकिशोरतिवारी इत्यस्य चयनं जातम्। एषा नियुक्तिः मध्यप्रदेशस्य रीवाजनपदैः सह विंध्यप्रदेशस्य अपि गौरवस्य विषयः मन्यते, यतः परिषदस्य इतिहासे प्रथमवारं अस्मात् प्रदेशात् कश्चन व्यक्तिः राष्ट्रीयाध्यक्षपदे नियुक्तः। तस्य नाम्नः औपचारिकघोषणायामेव, रीवास्थिते तस्य गृहद्वारे अभिनन्दनाय आगतानां जनानां सम्मर्दः समागतः। विद्यार्थिनः, अध्यापकाः, समाजस्य विविधानि वर्गाणि च अस्य उपलब्धेः निमित्तं शुभाशंसाः अर्पयन्ति स्म।
सेमरियाग्रामतः राष्ट्रीयनेतृत्वपर्यन्तं यात्रायाः प्रेरणास्वरूपम्
रीवाजनपदस्य सेमरियाक्षेत्रे स्थिते कप्साग्रामे जातस्य डॉ. तिवारिणः जीवनयात्रा परिश्रमस्य, समर्पणस्य, तथा संगठननिष्ठायाः अद्भुतमुदाहरणम्। तेन प्रारम्भिकशिक्षा मॉडल–विद्यालयरीवा–इत्यस्मात् प्राप्ता। छात्रजीवने एव राष्ट्रनिर्माणस्य विचारात् प्रेरितः सन् सः १९८७ तमे वर्षे अभाविप्–संगठने सम्मिलितः। छात्रकार्यकर्तृरूपेण सः सक्रियः जातः, शीघ्रं च कृषि–महाविद्यालय–रीवा–इत्यस्य छात्रसंघस्य निर्वाचिताध्यक्षः अभवत्। ततः सः महाकौशल–प्रान्तस्य प्रदेशसचिवरूपेण कार्यं कृत्वा परिषदस्य कार्याणि ग्रामीणक्षेत्रेषु प्रसारितवान्।
कृषिविज्ञानक्षेत्रे उच्चशिक्षा तथा अध्यापनसमर्पणम्
डॉ. रघुराजकिशोरतिवारी इत्यनेन कृषि–महाविद्यालय–रीवा–इत्यस्मात् उच्चशिक्षा प्राप्ता, अनन्तरं जवाहरलालनेहरू–कृषिविश्वविद्यालय–जबलपुर–इत्यस्मात् कृषिविज्ञान–विषये डॉक्टरेट् उपाधिः (पीएचडी) प्राप्ता। शिक्षासम्पादनानन्तरं सः स्वमहाविद्यालये एव अध्यापनं आरब्धवान्, छात्रान् वैज्ञानिकचिन्तनस्य अनुसंधानस्य च प्रति प्रेरितवान्। वर्तमानकाले सः अध्यापकः एव न, अपि तु कृषिअनुसंधान–छात्रगतिविधि–क्षेत्रयोः अपि एकः मार्गदर्शकरूपेण प्रसिद्धः।
एकः श्रेष्ठः अध्यापकः इति रूपेण डॉ. तिवारी बहून् प्रतिष्ठितान् सम्मानान् प्राप्तवान्। २०१४ तमे वर्षे भारतीयकृषिअनुसंधान–परिषदा तं विश्वविद्यालयस्य “सर्वश्रेष्ठअध्यापकपुरस्कार” इत्यनेन सन्मानितम्। २०१६ तमे वर्षे नेपालस्य त्रिभुवन–विश्वविद्यालयेन तस्मै “विशिष्टवैज्ञानिकपुरस्कारः” प्रदत्तः। तेन अद्यावधि १२५ अधिकानि अनुसंधान–लेखानि प्रकाशितानि, कृषिविज्ञानविषये त्रयः पुस्तकाः अपि लिखिताः। पञ्चाशताधिकानि लघु–अनुसंधान–परियोजनानि तेन निर्देशक–रूपेण अनुष्ठितानि, त्रयाणां शोधछात्राणां पीएचडी–शोधप्रबन्धानां च मार्गदर्शकः अभवत्। प्रधान–अन्वेषकरूपेण सः फिलीपीन्स्–देशे अन्तर्राष्ट्रीय–धान्य–अनुसंधान–संस्थाने आयोज्यमाने संयुक्त–अनुसंधानपरियोजनायां विश्वविद्यालयस्य प्रतिनिधित्वं कृतवान्, यत् तस्य शैक्षणिक–वैज्ञानिकयोगदानस्य प्रमाणम्।
विद्यार्थीपरिषद्–संगठने तस्य दीर्घकालिकं नेतृत्वम्
अभाविप्–संघटनस्य कार्यरचनेषु डॉ. तिवारी दीर्घकालात् उल्लेखनीयं योगदानं दत्तवान्। सः महाकौशल–प्रान्ताध्यक्षः, ततः २००६–०९ तमे वर्षयोः राष्ट्रीय–उपाध्यक्षः च आसीत्। तस्य नेतृत्वे परिषद्–संगठनं ग्रामीणकृषिमहाविद्यालय–विद्यार्थिभ्यः सह एकत्वेन सम्बन्धं स्थापयत्। तेन आरब्धः अभियानः परिषदस्य प्रभावं दूरस्थ–अञ्चलेषु अपि विस्तारयामास। तस्य नेतृत्वं सदैव संवेदनशीलं, व्यवहारिकं, च वैचारिकशक्तियुक्तं मन्यते।
नूतनशिक्षानीतौ तस्य प्रमुखभूमिका
डॉ. रघुराजकिशोरतिवारी मध्यप्रदेश–सर्वकारस्य राष्ट्रीय–शिक्षानीति–कार्यान्वयनसमितेः सदस्यः आसीत्। अस्यां नीतौ कृषिशिक्षा–अनुसंधान–प्रौद्योगिक–नवोन्मेष–विषयेषु तस्य मार्गदर्शनस्य आधारेण बहवः परामर्शाः सम्मिलिताः। तस्य नेतृत्वे नीतिः विद्यार्थिनां जिज्ञासां, अनुसन्धान–प्रवृत्तिं, व्यावहारिक–शिक्षां च आधृत्य रूपीकृता। भारतदेशे प्रथमं मध्यप्रदेशे एव अस्याः शिक्षानीतेः कार्यान्वयनं जातम्, यस्मिन् डॉ. तिवारी इत्यस्य योगदानं विशेषतया प्रशंसितम्। रीवायां तस्य चयनस्य समाचारप्राप्त्यां तत्क्षणमेव विद्यार्थिभिः नागरिकैश्च मिष्टान्नस्य वितरणं कृतम्। तस्य परिवारस्य सहकर्मीणां च मतम् यत् एषा सफलता डॉ. तिवारिणः दीर्घवर्षाणां परिश्रम–समर्पण–शिक्षणसेवायाः परिणामः इति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता