Enter your Email Address to subscribe to our newsletters

भोपालम्, 13 नवंबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य राजधानीभोपालनगरे ईंटखेड़ीप्रदेशे घासीपुरायां स्थले अष्टसप्ततितमः आलमी तब्लीगी इज्तिमा नामकः विश्वविख्यातः धार्मिकः सम्मेलनः शुक्रवारदिनाङ्के चतुर्दशे नवम्बरमासे आरभ्यते। अस्मिन् विश्वस्य महान्तमस्य मजहबी-समागमे अस्यवर्षे तन्त्रज्ञानस्य च परम्परायाश्च अद्भुतः संगमः दृष्टव्यः भविष्यति। इज्तिमायाम् अद्यतनकाले प्रथमवारं क्यूआर-सङ्केताधारितव्यवस्था प्रयोक्तुं आरब्धा अस्ति। अस्य माध्यमेन न केवलं सेवकानां कर्तव्यानां स्पष्टता सुलभा भविष्यति, अपि तु सम्पूर्णस्य आयोजनक्षेत्रस्य विवरणम् अपि डिजिटली रूपेण उपलब्धं भविष्यति।
इज्तिमा-आयोजनसमित्याः प्रवक्ता डॉ॰ उमर हफीज इत्यनेन गुरुवासरे उक्तं यत् एषः चतुर्दिवसीयः धार्मिकः समागमः शुक्रवारस्य प्रभाते फजिर्-नामक-प्रार्थनया आरभ्यते तथा सप्तदशे नवम्बरमासे सामूहिक-प्रार्थनया समाप्तिं गमिष्यति। तेन उक्तं यत् भोपालनगरे प्रथमं अधिकृतं इज्तिमा आयोजनं 1947 तमे वर्षे अभवत्। किन्तु कोविद्-कालस्य समये 2020 तमे वर्षे एषः उत्सवः नाभवत्। अतः 79 वर्षेषु एषः अष्टसप्ततितमः आयोजनः अस्ति। अस्मिन् देशस्य सर्वतोमुखात् आगच्छन्ति जमाताः, विदेशात् अपि अनेकाः मुस्लिम-भक्ताः आगम्य सहभागी भविष्यन्ति। अन्त्यदिवसे सामूहिक-दुआकाले द्वादश-लक्षपर्यन्ताः जमात्यः आगमनं करिष्यन्तीति अनुमानं कृतम्। विदेशात् आगच्छन्तीनां अनुयायिनां पूर्वं आरक्षकस्यानुमोदनं भवति ततः एव ते सम्मिलितुं शक्नुवन्ति।
डॉ॰ हफीज इत्यनेन उक्तं यत् एष्यां वत्सरे इज्तिमा-स्थले त्रिंशल्लक्षाधिकाः वालण्टियरनामकाः सेवकाः विशेष-क्यूआर-सङ्केतयुक्त-पहिचयपत्रैः अलङ्कृताः सन्ति। तेषु नगरनिगमस्य पञ्चसहस्रं तथा पञ्चविंशतिसहस्रं स्वयंसेवकाः अन्तर्भवन्ति। एते सर्वे रेलस्थानकात् आरभ्य बसस्थानकपर्यन्तं तथा इज्तिमा-स्थलस्य प्रमुखमार्गेषु तैनाताः सन्ति। यदा एतत् कार्डं स्कैनं क्रियते तदा तत्क्षणमेव मोबाइलयन्त्रे सम्पूर्णस्य इज्तिमा-परिसरस्य डिजिटल-नक्शा उद्घाट्यते। तस्मिन् नक्शे निर्दिष्टं भवति—कस्य जमात् कस्य क्षेत्रे निवसति, कुत्र आवश्यकसामग्री, जलं, चिकित्सा-सुविधा, स्वच्छता वा सुरक्षा-संबद्धाः दलाः तिष्ठन्ति। अयं प्रणाली जनसमूह-व्यवस्थायाम् अत्यन्तं उपयोगी भविष्यति, आपत्कालस्थितिषु सहायताप्रदानस्य समये अपि लाभदायिनी भविष्यति।
अस्मिन् अवसरे इज्तिमायाः विषयः ‘शून्य-कचरा’ इत्यस्ति। प्रवक्ता हफीजेन उक्तं यत् प्लास्टिकवस्तूनां डिस्पोजल्-सामग्रीणां च उपयोगः पूर्णतया निषिद्धः। नगरनिगमेन ग्रामपञ्चायतैश्च सहकार्येण एतत् आयोजनं ‘हरितं स्वच्छं च इज्तिमा’ इत्याख्याय योजनां क्रियते। कचरा-व्यवस्थापनविशेषज्ञः सैयद् इम्तियाज् अली इत्यनेन उक्तं यत् उत्पन्नः कचरः 180 मेट्रिक् टनतः न्यूनत्वं प्राप्य 120 मेट्रिक् टनपर्यन्तं स्थाप्यते। प्रथमवारं इज्तिमा-स्थलस्य समीपे स्थिताः अष्ट ग्रामपञ्चायतः स्वच्छतायाः अन्येषां च व्यवस्थापनकार्येषु सहयोगं कुर्वन्ति। प्रतिदिनं वुजू-प्रक्रियायाम् उपयुज्यमानं नवतिलक्ष-लीटरं जलं न्यूनं कर्तुं प्रयत्नः क्रियते। बायोमेडिकल्-कचरस्य तथा दूषितजलस्य शोधनं पुनःचक्रणं च भविष्यति।
इज्तिमाकाले भोपालनगरे बहवः मार्गाः परिवर्तिता भविष्यन्ति। भोपालात् विंशतिः किलोमीटरदूरस्थे ईंटखेड़ी-ग्रामे घासीपुरायां चतुर्दशात् सप्तदशपर्यन्तं नवम्बरमासे आलमी तब्लीगी इज्तिमायाः आयोजनकाले नगरस्य यातायात्-व्यवस्था प्रभाविताभविष्यति। लक्षसंख्यकधर्मानुयायिनां आगमनं दृष्ट्वा भोपाल-यातायात्-पुलिसेन विशेष-यातायात्-योजना प्रसारिताऽस्ति। अन्त्यदिवसे सप्तदशे नवम्बरमासे प्रातःकाले दुआ-प्रार्थनायां पुरातननगरतः इज्तिमा-स्थलदिशि मार्गेषु महती भीड्-जाम् च भविष्यति। चतुर्दिनानि प्रातःषट्-वादनात् आरभ्य पुरातन-भोपालस्य मुबारकपुरतः पटेलनगर-बायपास्, गान्धीनगर-अयोध्यानगर-बायपास्, रत्नगिरि, लाम्बाखेडा-करोंद, भोपाल-टॉकीज्, पीरगेट्, मोती-मस्जिद्, रॉयल्-मार्केट्, लालघाटी, नादरा-बसस्थानकं, भारत-टॉकीज्, बोगदा-सेतु-प्रदेशेषु यातायातभारः तीव्रः भविष्यति। आरक्षकविभागेन नागरिकान् प्रति अपील् कृतं यत् ते एतेषां मार्गाणां त्यागं कृत्वा वैकल्पिक-मार्गान् स्वीकरोतु, यातायात्-नियमपालनं कुर्वन्तु च। असुविधाकाले ट्रैफिक-नियन्त्रणकक्षे (0755-2677340, 2443850) अथवा हेल्पलाइनसङ्ख्यायां (7587602055) सम्पर्कं कुर्वन्तु।
______________
हिन्दुस्थान समाचार / Dheeraj Maithani