अजिंक्य नाईकः द्वितीयवारं मुंबईक्रिकेटसंघस्य अध्यक्षः अभवत्
मुंबईनगरम्, 13 नवंबरमासः (हि.स.)। मुंबईक्रिकेटसंघे (एम.सी.ए.) संपन्नेषु निर्वाचनषु अजिंक्यनाईकस्य समितौ अद्भुतं विजयफलं प्राप्तम्। नाईकः द्वितीयवारं अनुवर्त्यं निर्विरोधेन अध्यक्षः अभवत्। तस्य पैनले षोडशपदानां मध्ये द्वादशपदेषु अधिकारं प्राप्तम्।
अजिंक्य नाइक अपने पैनल के सदस्यों के साथ


मुंबईनगरम्, 13 नवंबरमासः (हि.स.)। मुंबईक्रिकेटसंघे (एम.सी.ए.) संपन्नेषु निर्वाचनषु अजिंक्यनाईकस्य समितौ अद्भुतं विजयफलं प्राप्तम्। नाईकः द्वितीयवारं अनुवर्त्यं निर्विरोधेन अध्यक्षः अभवत्। तस्य पैनले षोडशपदानां मध्ये द्वादशपदेषु अधिकारं प्राप्तम्।

बुधवासररात्रौ परिणामघोषणायां कृतायां नाईकः अवदत् — “एषा जयः अस्माकं क्रीडाक्षेत्रक्लबेषां, सचिवानां च सर्वेषां क्रिकेटक्रीडकानां — पुरुषाणां नारिणां च — जयः अस्ति। एषा सम्पूर्णस्य मुंबईक्रिकेटकुटुम्बस्य जयः इति।”

अजिंक्यनाईकाय महाराष्ट्रराज्यस्य मुख्यमन्त्रिणः देवेंद्रफडणवीसस्य, तथा एम.सी.ए., बी.सी.सी.आई. च, आई.सी.सी. च पूर्वाध्यक्षस्य शरदपवारस्य च समर्थनं प्राप्तम्।

सः अवदत् — “माननीयमुख्यमन्त्रिणः देवेंद्रफडणवीसस्य तथा शरदपवारस्य दृढसहयोगेन एषा सिद्धिः सम्भविता। अहम् अशिषशेलारस्य अपि विशेषं आभारं व्यक्तुमिच्छामि।”

नाईकस्य पैनलः “पवार–शेलारसमूह” इति नाम्ना निर्वाचनाय प्रविष्टः आसीत्।

निर्वाचने अन्याः पदाधिकरिणः एते —उन्मेषखनविल्करः सचिवः अभवत् (तेन शाहालंशैखं पराजितः)। जीतेन्द्रआव्हाडः उपाध्यक्षः अभवत् (तेन नवीनशेट्टीं पराजितः)।

नीलेशभोसले संयुक्तसचिवः अभवत् (तेन गौरवपय्याडें पराजितः)। अरमान्मलिकः कोशाध्यक्षः अभवत् (तेन सुरेन्द्रशेवाले पराजितः)। एतेषां अतिरिक्तं संदीपविचारे, सूरजसामत, विघ्नेशकदम्, मिलिन्दनारवणकरः, भूषणपाटिलः, नदीममेमनः, विकासरेपाले, प्रमोदयादवः, नीलसावन्तश्च एम.सी.ए. इत्यस्य एपेक्सकाउन्सिलस्य सदस्याः निर्वाचिताः अभवन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता