यूपीएससी परीक्षा उत्तीर्णा रहरियायाः जया सहायेन। तदीयग्रामे प्राप्ते जातं स्वागतम्
अररिया, 13 नवम्बरमासः (हि.स.)।यूपीयस्सी नामक सिविल्सर्विसेस् परीक्षा २०२४ इत्यस्य सफलतां प्राप्तवती रानीगंजस्य रहरियाग्रामनिवासिनी जया सहाय नामिका कन्या गुरुवासरे ग्रामं प्राप्तवती, तस्याः स्वागतं ग्रामीणैः उत्साहपूर्वकं कृतम्। उपस्थितजनाः ताम् अभि
अररिया फोटो: जया सहाय को सम्मान


अररिया, 13 नवम्बरमासः (हि.स.)।यूपीयस्सी नामक सिविल्सर्विसेस् परीक्षा २०२४ इत्यस्य सफलतां प्राप्तवती रानीगंजस्य रहरियाग्रामनिवासिनी जया सहाय नामिका कन्या गुरुवासरे ग्रामं प्राप्तवती, तस्याः स्वागतं ग्रामीणैः उत्साहपूर्वकं कृतम्। उपस्थितजनाः ताम् अभिनन्द्य उक्तवन्तः यज् “जया सहाय इयं परीक्षा सफलतया उत्तीर्णा सति न केवलं स्वपरिवारस्य, अपितु समग्रप्रदेशस्य नाम गौरवितवती।”

जया सहायस्य असाधारणसफलतिं प्रति प्रोफेसर् नवलकिशोरसहायस्य आवासे अभिनन्दनसंमानसमारोहः आयोजितः। कार्यक्रमस्य अध्यक्षता वाईएनपी डिग्री कॉलेजस्य प्राचार्यः डा. अशोककुमारआलोकः अकुर्वत्, संचालनं शिक्षकसाहित्यकारः संजयकुमारसिंह सारथी अकुर्वत।

अध्यक्षीयभाषणे डा. अशोकआलोकः अवदत् यत्

“ह्यःपर्यन्तं जया सहाय केवलं मुकुलसहायस्य पुत्री आसीत्, अद्य तु सा केवलं रहरियाग्रामस्य न, अपि तु सम्पूर्णप्रदेशस्य कन्या जाता। यदा अपि अस्य प्रदेशस्य इतिहासलेखनं भविष्यति, तदा तस्यां जयासहायायाः नाम स्वर्णाक्षरैः अंकितं भविष्यति।”

प्राचार्या डा. नूतनआलोकः उक्तवती यत्

“जया सहाय यूपीयस्सी इत्यस्य कठिनपरिक्षायाः सफलता प्राप्तवती सती एतद् प्रदर्शितवती यत् यदि कन्याभ्यः पुत्रवत् अवसरः प्रोत्साहनं च लभ्यते, तर्हि ताः अपि उच्चं पतन्ति, स्वप्नं साधयन्ति। मातृणः अपि आग्रहं करोतु— यद्यपि थाली नास्ति, तथापि रोटिकां हस्तेन गृह्य खादतु, परं सन्तानान् शिक्षयन्तु।”

सामाजिककार्यकर्ता महेश्वरिप्रसादसिंहः अवदत् यत्

“जया नामकन्या अस्माकं रहरियासमाजस्य प्रतिष्ठां वर्धितवती। अद्य सर्वगृहेषु कन्याप्रति विश्वासः जागृतः।”

प्रो नवलकिशोरसहायः, जयायाः ज्येष्ठपितृव्यः, भावुकभावेन अवदत् यत्

“यदा श्रुतवान् यत् जया सहाय यूपीयस्सी परीक्षायां सफलता प्राप्तवती, तदा अनुभवमासं यत् अस्माकं सहायपरिवारस्य नाम प्रकाशितम्। एषा सिद्धिः सम्पूर्णसंयुक्तपरिवारस्य गौरवक्षणम्।”

जिलापार्षदः सत्यनारायणयादवः उक्तवान् यत्

“शिक्षा सिंह्याः दुग्धवत् अस्ति— यः पिबति सः गर्जति। जया सहाय भाविन्याः संततयः प्रेरणास्त्रोतं भविष्यति।”

प्रोफेसर् प्रमोदकुमारयादवः अवदत्—

“अद्यतनयुगे शिक्षा एव सशक्तीकरणस्य प्रमुखं साधनम्। जयायाः उदाहरणेन ज्ञायते यत् लघुग्रामेषु अपि महान् स्वप्नः साकारः कर्तुं शक्यते।”

बहुभाषाविद् अवधकिशोरसहायः, जयायाः द्वितीयपितृव्यः, हिन्दी संस्कृत अंग्रेजी च भाषासु सुन्दरश्लोकैः जयायाः उपलब्धीः प्रशंसितवान्।

प्रधानाध्यापकः मनोजकुमारः उक्तवान् यद्

“जया सहाय इव छात्राः एव शिक्षाप्रणाल्याः प्रेरणास्त्रोताः भवन्ति।”

मनीषकुमारः अपि अवदत्— “जया सहाय एतद् सिद्धं कृतवती यत् इच्छाशक्तेः पुरतः का अपि बाधा न भवति।

कार्यक्रमे बहुसंख्यकाः ग्रामीणनार्यः उपस्थिताः आसन्।

उपस्थितजनाः अंगवस्त्रैः पुष्पगुच्छैः स्मृतिचिह्नैः च जयां सहायां सम्मानयन्तः अभिनन्दितवन्तः।

हिन्दुस्थान समाचार