Enter your Email Address to subscribe to our newsletters

- डॉ सत्यवान सौरभः
भूटानराष्ट्रस्य इतिहासः तस्मिन् देशे एकस्य अद्भुतस्य नरेशस्य साक्ष्यं ददाति यः केवलं स्वदेशं आधुनिकतायाः मार्गे अग्रसारितवान् न तु तस्य आध्यात्मिकसांस्कृतिकं च वारसं रक्षितवान् येन सः राष्ट्रः विशिष्टराष्ट्ररूपेण जगति प्रसिद्धः अभवत्। स एव राजाः आसीत् चतुर्थः भूटानराजा श्रीजिग्मेसिंघयेवाङ्चुक् (K4) इति, यः १९७२ तः २००६ पर्यन्तं शासनं कृतवान्। तस्मिन् काले भूटानदेशः अल्पसंसाधनयुक्तः, बाह्यलोकात् पृथक्, अन्तर्मुखः च राष्ट्रः आसीत्। किन्तु तस्य दूरदर्शिनः नेतृत्वेन सः लघु हिमालयदेशः स्थिरः, समृद्धः, आत्मनिर्भरः च लोकतान्त्रिकः राष्ट्रः अभवत्।
राज्ञः जिग्मेसिंघयेवाङ्चुकस्य महान् विशेषः अयम् आसीत् यत् सः विकासं केवलं आर्थिकवृद्ध्या न सम्बद्धवान्, अपितु मानवीयेन, सांस्कृतिकेन, पर्यावरणीयेन च समत्वेन परिभाषितवान्। तेन एव “सकलराष्ट्रीयसुखं (Gross National Happiness)” इति नूतनं तत्त्वं जगदग्रे स्थापितम्। एषा संकल्पना भूटानराज्यस्य शासनस्य, नीतिनिर्माणस्य, सामाजिकजीवनस्य च मूलदर्शनरूपेण कार्यं कृतवती। अस्य दर्शनस्य सारः अयम् — यत् विकासस्य परिमाणं केवलं धनसमृद्धिः न भवेत्, किन्तु जनानां मानसिकः, सामाजिकः, पर्यावरणीयः च समभावः अपि मापकः भवेत्।
राजा वाङ्चुक् तदपि सुनिश्चितवान् यत् भूटानस्य आधुनिकीकरणगति परम्पराभ्यः पृथक् न भवेत्, अपि तु ताभ्यः प्रेरणां गृह्णातु। स एव भूटानं पूर्णराजतन्त्रात् संविधानात्मकं लोकतन्त्ररूपं शासनं प्रति रूपान्तरितवान्। तेन २००१ तमे वर्षे भूटानस्य संविधानं रचयितुं आरब्धम्, यत् २००८ तमे वर्षे प्रवृत्तं जातम्। अयं जगति दुर्लभः उदाहरणः यत्र नरेशः स्वयमेव स्वस्य अधिकारान् सीमितवान्, लोकशासनसंस्थाभ्यः च शक्तिं प्रदानवान्।
२००६ तमे वर्षे सः स्वेच्छया स्वपुत्राय जिग्मेखेसरनामग्येलवाङ्चुक् इत्यस्मै सिंहासनं प्रदत्तवान्। एतेन तेन प्रदर्शितं यत् शासनस्य यथार्थः न अधिकारसंग्रहः, किन्तु जनकल्याणं भवेत्। एषा प्रक्रिया भूटानं स्थिरलोकतन्त्ररूपेण, पारदर्शकशासनरूपेण, उत्तरदायित्वयुक्तसंस्थारूपेण च अग्रसारितवती।
आर्थिकदृष्ट्या अपि जिग्मेसिंघयेवाङ्चुकस्य कालः भूटानस्य इतिहासे परिवर्तनकारीः अभवत्। तेन देशस्य सीमितसंसाधनान् यथायोग्यं प्रयुज्य विकासस्य आत्मनिर्भरमॉडल् निर्मितः। तेन शिक्षायां, स्वास्थ्ये, सड़कसंपर्के च उल्लेखनीयः प्रगतिरेकः प्राप्तः। भारतीयसीमारक्षकसंगठनस्य सहयोगेन भूटानस्य दुर्गमप्रदेशेषु मार्गाः पुलाः च निर्मिताः, येन व्यापारः आवागमनं च वर्धितं, सीमासुरक्षा अपि दृढीभूता।
राज्ञः वाङ्चुकस्य सर्वातिशयः योगदानम् आसीत् भारत-भूटानयोः सम्बन्धवृद्धिः। सः जानाति स्म यत् भूटानस्य भौगोलिकस्थिति भारत-चीनयोः मध्ये रणनीतिकरूपेण संवेदनशीलप्रदेशः अस्ति। अतः तेन भारतस्य सह विश्वासाधारितः सहयोगः प्राथमिकतायां स्थाप्यः। अस्य सम्बन्धस्य प्रमुखं आधारस्तम्भः आसीत् “विश्वासाधारितसाझेदारी” — यत् अद्यापि दक्षिणआस्यायां आदर्शद्विपक्षीयसम्बन्धः इति प्रसिद्धम्।
एषा सहकारिजलविद्युत्-कूटनीत्याः रूपेण फलप्रदा अभवत्। भूटानस्य नदीनां मध्ये अपारं जलविद्युत्सामर्थ्यं निहितम्। राज्ञा वाङ्चुकेन तदानीं ज्ञातं यत् एष एव संसाधनः भूटानस्य आत्मनिर्भरतेः भारतभूटानआर्थिकसंबन्धस्य च मेरुदण्डः भविष्यति। अतः भारत-भूटानयोः मध्ये चुखा (१९८८), कुरिचू (२००१), ताला (२००६) इत्यादयः परियोजनाः आरब्धाः। एताः भारतदत्तवित्तसहाय्येन च तन्त्रसहयोगेन च सम्पन्नाः। तासां उत्पादिता विद्युत् भारतं प्रति निर्यातिता, तेन लब्धराजस्वेन भूटाने स्वसामाजिकविकासयोजनाः सञ्चालिताः।
एवं जलविद्युत्कूटनीत्या उभयोः राष्ट्रयोः आर्थिकसंबन्धः दृढः अभवत्। भारताय स्वच्छऊर्जायाः विश्वसनीयस्रोतः लब्धः, भूटानाय च स्थाय्यायाः आमदन्याः साधनम्। एषः सम्बन्धः केवलं आर्थिकः न, अपि तु राजनैतिकविश्वासस्य भौगोलिकस्थैर्यस्य च प्रतीकः।
K4 इत्यस्य प्रमुखं साहसम् आसीत् “ऑल क्लियर” इति नाम्ना २००३ तमे वर्षे यत् तेन भूटाने स्थितान् भारतीयविद्रोहीसंगठनान् — ULFA, NDFB, KLO — इत्यादीन् देशात् निष्कासितवान्। एषः साहसः तस्य भूटानस्य सार्वभौमिकत्वस्य भारतप्रति निष्ठायाः च प्रतीकः अभवत्। भारतं भूटानं च मिलित्वा सीमासुरक्षायां, गुप्तचर्यायां, सेनाप्रशिक्षणे च सहकार्यं कृतवन्तौ।
राज्ञः वाङ्चुकस्य दूरदर्शिता तदपि सुनिश्चितवती यत् भूटानस्य विदेशनीतिः सन्तुलनाधारिताः भवेत्। भारतं मुख्यसहयोगी इति स्थिते अपि भूटानं स्वसंस्कृतिं पर्यावरणं च रक्षितवती। तेन चीनसहितं मर्यादितं संवादं कृतवान्, किन्तु भारतस्य हितं कदापि न हानितवान्।
एतैः सर्वैः प्रयत्नैः भारतभूटानयोः मध्ये केवलं शासनस्तरस्य न, अपि तु जनस्तरस्य अपि सम्बन्धः दृढः अभवत्। भूटानदेशे भारतस्य सहयोगः शिक्षायां, स्वास्थ्ये, सड़कनिर्माणे, जलविद्युत्प्रकल्पेषु, तन्त्रज्ञानक्षेत्रे च प्रमुखः अस्ति। भूटानीययुवानः भारतदेशे शिक्षां लभन्ते, उभयोः राष्ट्रयोः जनानां मध्ये सांस्कृतिकसन्निकर्षः दृश्यते।
राजा वाङ्चुकस्य त्यागे अनन्तरं तस्य पुत्रः जिग्मेखेसरनामग्येलवाङ्चुक् (K5) तस्य नीतिं अग्रसारितवान्। २०२५ तमे वर्षे भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना भूटानदौरे काले K4 इत्यस्य सप्ततितमजन्मोत्सवे सहभागः कृतः — यः सम्बन्धस्य गाम्भीर्यस्य सतततायाश्च प्रतीकः।
अद्य भारतस्य “पड़ोसीप्रथम” इति नीत्याः अन्तर्गतं भूटानं केन्द्रीयस्थानं धारयति। भारताय भूटानं केवलं रणनीतिकमहत्त्वयुक्तं न, अपि तु सः दक्षिणआस्यायाम् अद्वितीयः राष्ट्रः अस्ति, यत्र विश्वासः, समानता, परस्परमानः च आधारभूतः सम्बन्धः अस्ति। भूटानस्य कृते भारतः केवलं आर्थिकसहयोगी न, अपि तु सांस्कृतिकः सुरक्षा-संरक्षकः च अस्ति।
एवं जलविद्युत्कूटनीत्याः माध्यमेन आर्थिकसंबन्धः, सुरक्षा-सहयोगेन च सीमास्थैर्यं दृढम् अभवत्। एतत् सन्तुलनं भूटानं “सॉफ्ट पावर” राष्ट्ररूपेण स्थापितवान्, यः विकासं आध्यात्मिकतया संयोज्य जगतः सम्मुखे वैकल्पिकं विकासमॉडल् प्रस्तुतवान्।
राजा जिग्मेसिंघयेवाङ्चुक् एव दर्शितवान् यत् लघुराष्ट्राः अपि यदि दूरदर्शिनं स्थिरं च नेतृत्वं धारयन्ति, तर्हि आत्मनिर्भराः सन्तः स्वमहत्तरपड़ोसीराष्ट्रैः समानसंबन्धान् स्थापयितुं शक्नुवन्ति। भूटानस्य लोकतान्त्रिकः आर्थिकः च उत्कर्षः तस्यैव नरेशस्य निक्षेपः अस्ति।
अन्ततः उक्तुं शक्यते यत् K4 इत्यनेन भारत-भूटानयोः सम्बन्धः “विकास-सुरक्षा-साझेदारी” इति रूपेण परिवर्तितः। जलविद्युत्परियोजनाः आर्थिकसमृद्धेः आधारः, रक्षा-सहयोगः च राजनैतिकस्थैर्यस्य सुनिश्चितिः। तस्य शासनं प्रमाणम् यत् आधुनिकता च परम्परा, लोकतन्त्रं च राजतन्त्रं, आत्मनिर्भरता च साझेदारी — सर्वं सन्तुलितं भवेत् यदि नेतृत्वं निःस्वार्थं दूरदर्शिनं च भवेत्।
अद्य भूटानं जगति एकमेव “कार्बनऋणात्मकं राष्ट्रम् अस्ति, यत्र विकासः पर्यावरणेन सह सन्तुलितः अस्ति। एषः तस्य दूरदर्शिनः चिन्तनस्य फलम्, यत् सः दशाब्दिपूर्वं रोपितवान्। तेन केवलं भौगोलिकसीमाः न रक्षिताः, अपि तु राष्ट्रात्मा अपि संरक्षिता। भारतभूटानयोः अयं जीवन्नः सम्बन्धः — विश्वासस्य, सहयोगस्य, साझासमृद्धेः च अमिटकथा — तस्यैव विरासत् अस्ति।
---------------
हिन्दुस्थान समाचार