Enter your Email Address to subscribe to our newsletters

औरैया, 13 नवम्बरमासः (हि. स.)। शीतवासिनि वार्तया सह नगरं रमणीयताम् आनीय हिमालयन् बौद्धिष्ट् मेला आगतः। उत्तरप्रदेशस्य औरैयाशहरे कानपुर–मार्गे स्थिते मैदानं मेलया भव्यरूपेण पारंपरिक रीति–रिवाजैः सह उद्घाटितम्। उद्घाटनसमारोहे जनसमूहः बहुलतया उपस्थितः। दीपप्रज्ज्वलेन मेलेः प्रारम्भः कृतः, अनन्तरं सम्पूर्णे मैदाने रंगीन–स्टॉलाः तथा हिमालयीसंस्कृतेः दृश्यं दृष्टुं लभ्यते।
मेलानियन्त्रकः महेन्द्र क्षेत्री अवदत् यत् एषा मेला प्रतिवर्षं यथावत् एषु चतुरमासपर्यन्तं, १५ फेब्रुवरि पर्यन्तं चालयिष्यति। अस्मिनकाले नगरवासिनः केवलं क्रय–विक्रयस्य आनन्दं न लप्स्यन्ति, किन्तु हिमालयीसंस्कृतेः दृश्यम् अपि अनुभविष्यन्ति। मेले १८ स्टॉलाः स्थाप्यन्ते, यत्र हिमालयीप्रदेशात् आगतानि ऊनी–वस्त्राणि, हस्तशिल्प–वस्त्राणि, आलङ्कृतवस्त्राणि च विक्रीयन्ते। प्रतिस्थाले जनसमूहस्य उपस्थितिः दृश्यते, विशेषतः महिलाः ऊनी–वस्त्राणि तथा सजावटी वस्त्राणि क्रेतुम् उत्सुकाः।
क्रय–विक्रयसहित् स्वादरुचिकां उत्सुकानां कृते अपि विशेषः प्रबन्धः कृतः। हिमालयीपरम्परायाः अनुरूपेण अत्र मोज़ोस्, थुक्पा, विशेषः चाय तथा अन्यः स्थानियः भोजनानां आकर्षकता दृश्यते। शीतकालिनि व्यञ्जनानां गन्धः च स्वादः च मेलेः आकर्षणं वर्धयति। पारिवारिकानां तथा बालकानां मनोरञ्जनार्थं झूले, क्रीडाः तथा सांस्कृतिक–कार्यक्रमाः अपि आयोज्यन्ते।मेलाप्रबन्धनात् सुरक्षा–स्वच्छता च सुधृढव्यवस्थानिर्मितम्। सम्पूर्णे परिसरं विशेषतया स्वच्छतायै पर्यवेक्षितम्। आरक्षकप्रशासनात् अतिरिक्तकर्मचारिणां नियुक्तिः कृताः, येन आगंतुकानाम् असुविधा न भवति।
महेन्द्र क्षेत्री अवदत् यत् मेला प्रतिदिन प्रातः १० वादनेभ्यः रात्रि १० वादनपर्यन्तं उद्घटिता भविष्यति। हिमालयन् बौद्धिष्ट् मेला प्रतिवर्षे यथा, एषः नगरवासिनां कृते क्रय–संस्कृति–स्वादस्य अद्वितीयसंगमः भवति। शीतकालिनि अस्मिन् समये मेला नगरम् उत्साह–उमंगपूर्णं कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता